________________
काव्यमाला।
.: किं जल्पसि मुग्धतया हन्त ममानं सुवर्णवर्णमिति । । तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात् ।।.. ___ अत्र पूर्वार्धोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयाधै प्रतीपं. बालागवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमा तु खमेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते । ..
'माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता . . . रत्नानामहमेक एव भुवने को वापरो मादृशः । ..... इत्येवं परिचिन्त्य मा म सहसा गर्वान्धकारं गमो .....
दुग्धाब्धे भवता समो विजयते दिल्लीधरावल्लभः ॥ 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः ।
गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥' ... उपमानकैमर्थ्यस्य तूदाहरणमाक्षेमप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि । पञ्चमो यथा
'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।।
कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥' अत्र कथं शृणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तरन्यासोऽप्यमुमेवार्थ पुष्णाति । . तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः । पञ्चमस्त्वनुक्तवैधयें व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्याचे प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाचं प्रतीपं