________________
रसगङ्गाधरः।
४२१ अथाक्षेपः'उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमानकैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेपः । इति केचिदाहुः । तन्मते चेत्थमुदाहरणं निर्माणीयम्
'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा
विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने - कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥' यथा वा
'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे ।
चिन्तामणिकल्पद्रुमकामगवीभिः कृतं जगति ॥' आये उपमानप्रयोजननिष्पादनं शाब्दम् , द्वितीये त्वार्थमिति भेदः । अपरे तु
'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः ।' इत्याहुः । तेषां मते इदमुदाहरणीयम्_ 'सुराणामारामादिह झगिति झञ्झानिलहताः
पतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः । किमेभिर्वा कार्य शिव शिव विवेकेन विकलै
श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥' अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमानं पक्षान्तरालम्बनेन क्रियते । यथा वा
'किं निःशकं शेषे शेषे वयसि त्वमागतो मृत्युः । अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे ।'
'यितवीरलेन प्रसिद्धहनुमतो निन्दा खात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यवस्यति । इतरस्तुतेर्बलादाक्षिप्तवान्न ध्वनिवमिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे व्याजस्तुतिप्रकरणम् ॥ . शिष्यावधानाय प्रतिजानीते-अथेति । उपमेयस्योपमेति । भमुमाक्षेपं प्रतीपं
३६ रस०