________________
रसगङ्गाधरः।
आद्या यथा'उर्वी शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् । प्रत्यक्षं भवतो विपक्षनिवहै_मुत्पतद्भिः क्रुधा
यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥' अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति । द्वितीया यथा'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥' अत्र दुश्चरितोत्कीर्तनप्रस्ताव स्तुतिस्तथाभूता निन्दायाम् ।
अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेर्निन्दाया विषयो भूत्वा प्रकरणादिमहिना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु खभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा
'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता __ स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति ___ द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥'. अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः। तन्मूला च निन्दा स्तुतौ पर्यवस्यति । यथा वा
'अये राजन्नाकर्णय कुतुकमाकर्णनयन
स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे ।
धिता निन्दायां पर्यवस्यति । अत्र च उभयत्र च । प्रकारान्तरेणेति । वस्तुमाहात्म्यादेतद्घटकपदानां लक्षणया आक्षेपावेत्यर्थः । तावानेवान्यथात्वेनेति । तत्र च लक्षणैव । एवं च स्तुतेलक्ष्यत्वात्तामादाय ध्वनिलम् । लक्षणायाः प्रयोजनीभूतः स्तुत्यतिशयादिः । व्यङ्ग्यमादाय ध्वनिले इष्टापत्तिरेव । एवं च 'उपकृतं बहु नाम-' इत्या