________________
११८
काव्यमाला। विपक्षाणां वक्षस्यहह तरुणानां निपतति
प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥' अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुतिः । वाच्याभ्यामेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात् । नपत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिङ्गनं वाच्यभूतं निन्दास्पदं भवति । समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्यः, अपि तु गम्य इति चेत् , आमुखप्रतीतपदेन हि प्रतीतावपर्यवसितत्वमात्रमत्र विवक्षितम् । न तु वाच्यत्वपर्यन्तम् । गौरवात् । प्रकृते च किं तावता स्तव्यत्वमित्यादिना निन्दाया एवोपोहलनात्समासोक्तिसाचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न कोऽपि दोषः । एवं च
भाग्यं ते शाल्मलितरो वद किं परिकथ्यते । . द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ॥' इत्यत्राप्रस्तुतप्रशंसासंकीर्णाप्येषा भवति । एतेन 'किं वृत्तान्तैः परगृहरतैः किं तु नाहं समर्थ
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । देशे देशे विपणिषु तथा चत्वरे पानगोष्ठ्या
मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥' इत्यत्र प्राचीनपद्ये प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणित्योन्मूलिता, न तु प्ररोहं गमिता" इति यत्सर्वखकृतोक्तम् । यच्चापि तयाख्यायां विमर्शिन्याम् 'अनुदाहरणमेवैतत्पद्यं व्याजस्तुतेः' इति ध्वन्यालोचनकारोक्तिं कटाक्षेण लक्षीकृत्योक्तं तन्निरस्तम् । 'किं वृत्तान्तैः' इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तेरुद्गतेर्वाच्यत्वस्यातन्त्रत्वात् । अन्वयक्रमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पश्चाप्रकरणादिपर्यालोचनवशाव्युत्क्रमेणान्वयबोधाच । तस्माद्वन्यालोचनकारैरुक्तमुदाहरणं संगतमेव ।
दावप्ययमेवालंकार इत्याहुः । अत्रार्थान्तरेति । समासोक्तिरप्योति बोध्यम् । एवं च अस्याः समासोक्त्यादिपोषितले च । द्विजैः खगैः । विपणिषु हटेषु । समयः संकेतः ।