________________
रसगङ्गाधरः। यन्त इत्याधुनिकानां वाचोयुक्तिरयुक्तैव । यतः समासोक्तिव्याजस्तुत्यप्रस्तुतप्रशंसाधलंकारनिरूपणेन कियन्तोऽपि गुणीभूतव्यङ्ग्यभेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यङ्ग्यप्रपञ्चः पर्यायोक्तकुक्षौ निक्षिप्तः । नह्यनुभवसिद्धोऽर्थो बालेनाप्यपहोतुं शक्यते । ध्वन्यादिशब्दैः परं व्यवहारो न कृतः । न तावतानङ्गीकारो भवति । प्राधान्यादलंकार्यो हि ध्वनिरलंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम् । ___ अयं चालंकारः क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे, क्वचित्कार्येण कारणस्य, क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषयः । तत्र 'त्वां सुन्दरीनिवह-' इति पद्ये पातिव्रत्यस्खलनेन कारणेन तं प्रति प्राप्तिः कार्य गम्यते । समासोक्तिरत्रोत्थापिका । एतेन कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेर्वैचित्र्याभावात्' इति टीकाकारोक्तमपास्तम् ।
'अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजैः ।
उप्यन्ते मृत्युबीजानि पाण्डुपुत्रेषु निश्चितम् ॥ अत्र बीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते । कार्येण कारणस्य गम्यत्वे यथा__ 'त्वद्विपक्षमहीपालाः खर्बालाधरपल्लवम् ।
पीडयन्तितरां तीवदारुणैर्दशनक्षतैः ॥' अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते । तदुभयोदासीनेन यथा-'सूर्याचन्द्रमसौ यस्य-' इति पूर्वोदाहृते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण नापि कारणेन केवलं सहचरितेन गगनाम्बरत्वं गम्यते । एवम्
'यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः।। सर्वाजावरणपटीकृतकनकाण्डः स वामनो जयति ॥
दिभिः । एवमग्रेऽपि । यत इति पाठः । परं केवलम् । तेन तदुत्थापिततत्कृतचमत्कारसत्त्वेन । अत्र च 'अयं चालंकारः क्वचित्' इत्यादिः 'अन्वेष्टव्या' इत्यन्तो प्रन्थश्चिन्य