________________
रसगङ्गाधरः।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥' यथा वा
'यस्मिन्खेलति सर्वतः परिचलकल्लोलकोलाहलै___ मन्थाद्रिभ्रमणभ्रमं हृदि हरियूथाधिपाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गगिलनव्यापारकौतूहलः
क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥' यथा वा'पुरा सरसि मानसे विकचसारसालिस्खल
त्परागसुरभीकृते पयसि यस्य यातं वयः । स पत्वलजलेऽधुना मिलदनेकमेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥ श्लिष्टविशेषणाप्येषा दृश्यतेनितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ।। समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्याः प्रकृतालंकारविरुद्धात्मिकत्वेनानुग्राहिकात्वायोगात् । यत्तु 'येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तिरनुग्राहिका' इति मम्मटभट्टैरुक्तं तत्र विचार्यते-अत्र विशेषणसाम्यमहिम्ना प्रतीयमानः कापुरुषवृत्तान्तः किं प्रस्तुत आहोखिदप्रस्तुतः । आये समासोक्तेविषय एव नास्ति । 'परोक्तिभंदकैः श्लिष्टैः समासोक्तिः' इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात् । परस्याप्रकृतस्येति तदर्थात् । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषयः । 'अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात् । प्रस्तुत आश्रयः प्रधान यस्या इति तदर्थात् । तस्माच्छिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं सम्प्रसोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम् ।
इत्यर्थः । विकचेति । विकसितकमलपङ्खीत्यर्थः । भेको मण्डूकः । अलिर्धमरः ।