________________
४००
काव्यमाला। तिजरठाः' इत्यादि समासोक्ताविव गूढश्लेषोऽस्तु' इति, तदपि गर्भस्रावण गलितम् । श्लिष्टविशेषणायां समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिखीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्यङ्गय भेदः समासोक्तिः' इत्युक्तम् । 'समासोक्त्या श्लेषो बाध्यते' इत्युद्भटप्रभृतिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रणोपपादनीय इति न किंचिदेतत् । . वयं तु ब्रूमः—अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवोऽप्यस्ति । योगरूढिस्थले तु सापि दूरापास्ता । यथा
'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु ।।
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं न तां हरति ।' __ अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणां धनहरणं नेतृ(त्रि)भिश्चौरैः सुशकं न तु गवेषकाणामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जनाव्यापारमुपपादयितुं शक्यते । यतो योगशक्ते रूढ्या दृढनिगडनियत्रिताया नास्ति खातन्त्र्यम् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदशैवलादिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोधस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अत एव च 'ईशानो
शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यञ्जनाया बोधजनकत्वकल्पनापेक्षया क्लृप्तशतेस्तत्त्वकल्पनमेवोचितम् । लाघवात् । एवं चाश्लिष्टसाधारणविशेषणायां समासोकावेव गुणीभूतव्यङ्ग्यत्वम् , श्लिष्टविशेषणायामप्यारोपांशमादाय तत्त्वमिति दीक्षिताशयः । वस्तुतस्तु द्वितीयार्थस्य व्यङ्ग्यत्वेऽपि न तमादाय ध्वनिलमुचितम् । उपमानादिविधया तस्यापि प्रकृतोपस्कारकत्वेन गुणवात् । अन्यथा समासोक्तावपि गुणीभूतव्यङ्ग्यखोकिरसंगता स्यादित्यलंकारव्यङ्ग्यत्वमादायैव ध्वनिलमुक्तमिति बोध्यम् । एतेन यदप्युच्यते अयमतीत्यादि, तदपास्तमिति बोध्यम् । अपिना साधारणविशेषणसमुच्चयः। एतेन शक्तिनिरासः। अत एव व्यक्त्यैव तदङ्गीकारादेव । तिश्चेति । उक्तमित्यस्यानुषङ्गः। ननु प्रागुक्तरीत्या तत्र श्लेषस्यैवाभावेन कथं बाध्यत इत्युक्तिरत आह-बा. धो हीति । तत्र समासोक्तौ । नन्वेवं श्लिष्टेतिशब्दप्रयोगः कथमत आह-श्लिष्टेति ।