________________
रसगङ्गाधरः।
३९९ ज्ञानेन प्रतिबन्धादिति चेत्, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापहृता प्रकरणादिज्ञानस्य । न च ज्ञानस्याशुविनाशित्वात्तदानीं प्रकरणज्ञानमेव नष्टमिति वाच्यम् । ज्ञानान्तरस्योत्पत्तौ बाधकाभावात् । सैव ज्ञानव्यक्तिः प्रतिबन्धिकेति तु तत्तद्व्यक्तिसहस्रगतप्रतिबन्धकत्वसहस्रकल्पनागौरवग्रस्तमेव । तदपेक्षयान्यत्र क्लृप्तव्यञ्जनाख्यव्यापारस्यैव कल्पयितुं युक्तत्वात् । 'जैमिनीयमलं धत्ते रसनायां महामतिः' इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । यदि तु यथाकथंचिदुपपत्तिः स्यादेवमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तच्छ्यालकाद्युपहासवाक्यात्प्रादुर्भावश्च न स्यात् । वक्तृबोद्धव्यादिवैशिष्यस्य व्यङ्ग्यप्रतिमामात्रहेतुत्वादिति प्राचामाशयः । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति । यच्चाप्युच्यते 'अयम
आश्विति । त्रिक्षणावस्थायिलादिति भावः । शानमेवेति । एवं चाश्रयस्यैवाभावा.. प्रतिबन्धकत्वं दुर्वचमिति भावः । लामाह-तदपेक्षयेति । अन्यत्र गतोऽस्तमर्क इत्यादौ । व्यञ्जनानङ्गीकर्तृमते गोरखाङ्गीकारस्यावश्यकलादाह-जैमिनीयेति । बाधितार्थेति । जैमिनीयसंबन्धिविष्ठामित्यर्थः। यथाकथंचित् तत्र व्युत्पत्त्यन्तराङ्गीकारादिति भावः । तस्य महामतिर्जिह्वायां जैमिनीयसंबन्धिविष्ठां धत्ते इति बाधितार्थस्य । तत्पुत्रेति । तत्र तु स तस जैमिनीयं शास्त्रं अलमत्यन्तं धत्ते इत्यर्थप्रतीतिरिति भावः । ननु वक्तृवोद्धव्यापिनीव्यात्तथेत्यत आह-वक्रिति । मात्रपदेन शक्यप्रतिभानिरासः । तथा चावश्यकव्यजनयैव तत्प्रतीतिरिति भावः । अत एवाहतत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति । अत्रेदं चिन्त्यम्-तत्र झटितीत्युक्त्या प्राथमिकबोधत्वमेव प्रतिबन्धतावच्छेदकमिति बोधितमित्युक्तमेव । एवं चान्योन्यसंनिधानबलादित्यनेनोक्तार्थकेनेदं बोधितं यत्प्रकृतार्थे नियामकद्वयसत्त्वात्प्रथममुपस्थितिः । द्वितीयेऽपि शब्दान्तरसंनिधिरूपनियामकमात्रसत्त्वे न तस्याप्युपस्थितिः किं तु पश्चादिति । सुरभिमांसं भुङ्क्ते इत्यादेः पुत्रादिप्रयुक्तान्नाश्लीलबोधः । श्यालकादिप्रयुकादेव च तद्बोध इति व्यवस्थापि वक्तृतात्पर्याग्रहतगृहाभ्यां सूपपादा । यद्वा वक्तृबोद्धव्यादिवैशिष्ट्यस्य फलबलेन नियन्त्रितशक्त्युल्लासेऽपि हेतुखकल्पनान्न दोषः । एतावान्विशेषः-यत्र वक्तृवैशिष्ट्यादिज्ञानं विलम्बेन, प्रकरणज्ञानं च शीघ्रं, तत्र वत्तृवैशिष्ट्यादीनां नियन्त्रितशक्त्युल्लासकलम् । यत्र तु युगपदेवोभयं तत्र नियन्त्रणप्रतिबन्धकतोत्तेजकतैव तेषाम् । व्यञ्जनावादिनापि तेषां व्यङ्ग्यप्रतिभाहेतुलमवश्यमङ्गीकार्यमेव । तद्वरं व्यञ्चनामनङ्गीकृत्य तेषां शक्त्युल्लासादिहेतुखकल्पनमेव । एवं योगरूढपदानां यत्र योगार्थमात्रघटितार्थान्तरबोधकतेष्टा तत्र तेषां रूढिप्रतिबन्धकतापि खीकार्या, उत्तेजकता वा । एतेन वयं तु ब्रूम इत्याधुक्तिरप्यपास्ता । किं च