________________
रसगङ्गाधरः।
३८१ प्रभाः पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षितलतोपमानिकया एकदेश विवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थक्यादत्राप्रसक्तेः । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरखीकारात्तथोक्तमिति वाच्यम् । अनुपदमेव खयं तत्वीकारात् । _ 'हालाहलसमो मन्युरनुकम्पा सुधोपमा ।
कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥' इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्युपमाया एव खीकरणत्वाच्च अवश्यकृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात् । तस्मादौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे । खतन्त्रविषयत्वाभावात् । यथा
'निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका ।
हंसावलीहारयुता शरद्विजयतेतराम् ॥' अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्यगर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खणेवानुमोद्यते । एवं 'दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी' इति पूर्वार्धे कृते शुद्धसाधारणविशेषणोत्थापितैव ।
क्तिरित्युक्तम् । खयं अलंकारसर्वखकृता । तदिति । उपमासंकरयोरित्यर्थः । हालाहलेति । राजानं प्रति कव्युक्तिः । हे राजन् , तवेति शेषः । मकरेति । मत्स्यविशेषेत्यर्थः । तेनापि उद्भटेनापि । राज्ञि रत्नाकरसाम्यस्याशाब्दलादाह-एकेति । ननु हालाहलेल्यत्र तदावश्यकखेऽपि तन्वी मनोहरेत्यत्र समासोक्तिरेव तादृश्यास्तामत आह-अवश्येति । उपमामेदेनेत्यर्थः । मेदान्तरेति । समासोक्तेरित्यादिः । क्वचि. संभवोऽस्तीत्याह-योति । स्वतन्त्रेति । तथा चोक्तान्तर्भाव एवेति भावः । अम्बरं वस्त्रमाकाशश्च । तारका नक्षत्राण्यक्षिकनीनिकाश्च । एवेनौपम्यगर्भविशेषणव्यवच्छेदः । विशेषणेन हारसदृशहंसपतियुतेत्यनेन । अनुमोदने दृष्टान्तमाह-विद्वदिति । श्लिष्ट. विशेषणोत्थापितामुक्ता साधारणविशेषणोत्थापितां तामाह-एवं दत्तानन्देति । अत्रापि व्यवहारस्य किंचिन्निबन्धनाभावात्कथं समासोक्तिरिति चिन्यमिदम् । एतादृशस्थले व्यङ्ग्यरूपकमुपमा वेति तु युक्तमेव प्राग्वत् । एवं च उभयान्तर्भावेन तृतीय