________________
काव्यमाला। प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः॥ - तथा चाहुः-'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भयावरणा चित् । यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, खयं च प्रकाशते । एवमात्मचैतन्यं विभावादिसंवलितान्रत्यादीन् । अन्तःकरणधर्माणां साक्षिमास्यत्वाभ्युपगतेः। विभावादीनामपि खमतुरगादीनामिव रगरजतादीनामिव साक्षिमास्यत्वमविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्येते । वर्णनित्यतायामिव व्यञ्जकतावादिव्यापारस्य गकारादौ विभावादिचर्वणाववित्वादावरणभङ्गस्य निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशते । यद्वा विभावादिचर्वणामहिना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितखखरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते । तन्मयीभवनमिति यावत् । आनन्दो ह्ययं न
शेति । आनन्दांशस्यावरणरूपमज्ञानं यस्येति बहुव्रीहिः । प्रमातृविशेषणमिदम् । अत एव । आवरणनिवृत्तेरेवेत्यर्थः । सकलविषयज्ञानसंभवादिति भावः। प्रमात्रेत्यस्य गोचरीक्रियमाण इत्यत्रान्वयः। आहुर्मम्मटभट्टाः । रत्यादीनित्यत्र प्रकाशयति स्वयं च प्रकाशत इत्यस्यानुषङ्गः। ननु भासनारूपरत्यादीनां तद्भास्यवेऽपि विभावादीनां कथं तद्भास्यखम् । असाहित्येनासंबन्धादत आह–अन्तःकरणेति । तथा च परम्परासंबन्ध इति भावः । हेतोरविरुद्धमित्यत्रान्वयः । खप्नदृष्टान्तमुक्खा जाग्रदृष्टान्तमाह-रङ्गेति । नन्वेवमुत्पन्नो नष्टो रस इति व्यवहारो न स्यात्, चैतन्यरूपलात् , अत आह-व्यञ्जकेति । बहुपरम्पराभयादाह-आवरणेति । उत्पत्तीति । हेतौ पञ्चमी । उत्पत्तिविनाशयोः सत्त्वादित्यर्थः। व्यापारस्योत्पत्त्यादेः। ननु विभावादिचर्वणानाशेऽपि स्थायिप्रकाशः कुतो नात आह-विभेति । तस्यां तच्चर्वणायाम् । विद्येति । सूक्ष्मरूपतयेति भावः । मध्ये व्यापारकल्पनजलाघवायाह-यद्वेति । सहृदयस्येत्यस्य चित्तवृत्तिरित्यत्रान्वयः । आनन्दाकारा तद्विषया । समाधौ सविकल्पकसमाधौ । निर्विकल्प के तदनङ्गीकारादिति बोध्यम् । चित्तवृत्तिरिति । सा च काव्यव्यञ्जनामूलेति बोध्यम् । तन्मयीति।आनन्दविषयतया तत्प्रचुरेत्यर्थः। अस्य लौकिकखादाह-सुखान्तरेति।