________________
रसगङ्गाधरः।
२३
लौकिकसुखान्तरसाधारणः । अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुसमम्मटभट्टादिग्रन्थखारस्येन भन्नावरणचिद्विशिष्टो रत्यादिः स्थायीभावो रस इति स्थितम् । वस्तुतस्तु वक्ष्यमाणश्रुतिखारस्येन रत्यायवच्छिन्ना भनावरणा चिदेव रसः। सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशमादाय नित्यत्वं वप्रकाशत्वं च सिद्धम् । रत्यावंशमादाय त्वनित्यत्वमितरभास्यत्वं च । चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणतिर्वा । इयं च परमब्रह्माखादात्समाधेर्विलक्षणा । विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानमिति चेत्समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात् । 'सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्' इत्यादिः शब्दोऽस्ति तत्र मानमिति चेदस्त्यत्रापि 'रसो वै सः, रसं ह्येवायं लब्वानन्दी भवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच्छाब्दी । अपरोक्षसुखालम्बनत्वाच्चापरोक्षामिका । तत्त्वं वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः । भट्टनायकास्तु "ताटस्थ्येन रसप्रतीतावनाखाद्यत्वम् । आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्यविभावत्वात् । विना विभावमनालम्बनस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावतावच्छेदकमत्रा
अनन्तःकरणेति । अन्तःकरणवृत्त्यवच्छिन्नाचैतन्यरूपलादित्यर्थः । अस्यावृत्तनिरवच्छिन्नविषयकवादिति भावः । उपसंहरति-इत्थं चेति । स्थितमित्यनेन सूचितश्रुतिविरोधरूपारुचिसिद्धान्तमाह-वस्त्विति । वक्ष्येति । 'रसो वै सः' इत्यादीति भावः। सर्वथैव चेति । उभयथापीत्यर्थः । मतक्रमादाह-विशेषेति । चर्यमाणो रस इति प्राचीनव्यवहारोपपत्तये आह-चर्वणा चास्येति । यद्वेति मतेनाह-प्रागुक्तति । इयं चेति । रसचर्वणा चेत्यर्थः । परेति बहुव्रीहिः । समाधेः सविकल्पकात् । विषयेति । सा च विषयसंवलितशुद्धब्रह्मालम्बनेति भावः । काव्यव्यापारो व्यजना। मात्रपदेन तत्कारणश्रवणादिनिरासः । शाब्दखापरोक्षवयोर्न विरोध इत्याह-तत्त्वेति । ताटस्थ्येन रसेति । खसंबन्धराहित्येनेत्यर्थः । विभावं विनैवाखामत आहविनेति । अनालम्बनस्य निराधारस्य । अत्रापि वेषेऽपि । अनालिद्धितत्वं ज्ञानविशेषम् ।