________________
रसगङ्गाधरः।
२१
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः ___ संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥' अत्र वृत्त्यनुप्रासपाचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य प्रसादगुणयोगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य चमत्कृत्योस्तुल्यस्कन्धत्वात्सममेव प्राधान्यम् ।
तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरूप्यन्ते-द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च । तत्राद्यस्त्रिविधः । रसवस्त्वलंकारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षाणाद्रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम् । द्वितीयश्च द्विविधः । अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेस्तदात्मा रसस्तावदभिधीयते- ..... .. समुचितललितसंनिवेशचारुणा काव्येन. समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहदयतासहकृतेन भावनाविशेषमहिमा विगलितदुष्यन्तरमणीयत्वादिभिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदे- . श्यैः शकुन्तलादिभिरालम्बनकारणैश्चन्द्रिकादिमिरुद्दीपनकारणैरश्रुपातादिभिः कार्यैश्चिन्तादिभिः सहकारिभिश्च संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव
विलक्षणो धाम्नां तेजसां समूहः प्रादुर्भवति । तत्र रूपकं चतुर्धा । विकसितकमलसमूहमध्यावधिकनिःसरणयुतरसपानजोन्मादवद्भमराणामुल्लासः । तादृशकोकीनां निस्तारो दुःखोद्धर्ता । नाशिततेजसां तामसानां तमःसमूहानामुत्पातो नाशकः । नेत्राणां पक्षपातः सहकारी । 'आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ॥ यस्मादन्तःस्थितः सर्वः स्पष्टमर्थोऽवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥' इति तल्लक्षणानि बोध्यानि। रूपकस्योल्लासाद्यमेदरूपकस्य । ननूल्लासादीनां तत्कार्यवात्कथं रूपकमत आह-हेत्वलमिति । 'हेतोर्हेतुमंता साध वर्णनं हेतुरुच्यते' इति तल्लक्षणम् । तत्र चतुर्णा मध्ये। त्रैविध्योपपत्तये आह-रसेति । एतेनाधिक्यात्रैविध्यमनुपपन्नमित्यपास्तम् । तदाभासेति । रसाभासभावाभासेत्यर्थः । एतेषां स्वरूपाण्यग्रे स्फुटीभविष्यन्ति । एवमुक्तप्रकारेण । घटकवं सप्तम्यर्थः। रसध्वनेः परमरमणीयतयेत्यर्थः । तदात्मा ध्वन्यात्मा। समुचितेति । तत्तद्रससमुचितेत्यर्थः । अत एव ललित इति बोध्यम् । सहकारिभिश्चेत्यस्य चळमाणैरिति शेषः। आनन्दा