________________
रसगङ्गाधरः।
३५९ अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रकटत्वाद्यकोपाध्यवच्छिन्नतयाभिन्नीकृतयोरुपादानमित्यस्त्येकक्रियासंबन्धः । अत एव न श्लेषः । तस्य प्रतिपाद्यतावच्छेदकभेद एव खीकारात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । 'वृद्धो यूना-' इति निर्देशेन तृतीयायाः साम्राज्यात् । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्गम्या । अप्रधानभावस्तु शाब्द एव । ननु कथमप्रधानभावः शाब्द इत्युच्यते । यावता आर्थः क्रियाद्यन्वयितारूपः स स्यात् पदार्थान्तररूपो वा । उभयथाप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत् न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम् । यद्वशात् अयमस्मिन्नगरे प्रधान मुख्य इत्यादयो व्यवहारा आ पामरमुल्लसन्ति । तदभावरूपे चाप्रधानत्वे 'सहयुक्तेऽप्रधाने' इति शास्त्रेण तृतीयायाः शक्तेर्बोधनात्तस्य कथमशाब्दत्वम् । न च सहार्थेन युक्तं वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्थे वाच्ये इति । तथा च नोक्तार्थसिद्धिरिति वाच्यम् । एवं चाप्रधानग्रहणवैयापत्तेः । "पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमोत्पत्तेरेवौ
कराः किरणाः । प्रकटेति । उन्मीलनपदार्थप्रकटवादिरूपैकोपाधिवैशिष्ट्येनाभित्रीकृतयोरित्यर्थः । आदिना निमीलनपदाथोप्रकटवपरिग्रहः । अत एवेत्यस्यार्थमाहतस्येति । श्लेषस्येत्यर्थः। एवं च निगीर्याध्यवसानरूपातिशयोक्तेरयं विषयत इति भावः । प्राधान्येनेति । द्वयोरित्यादिः । यथायथमिति । प्रकृतलमात्रादौ प्रकृताप्रकृतले वेत्यर्थः । एषा सहोक्तिः । निर्देशति । अर्थयोगे तृतीया न तु शब्दयोगे इत्यनेन ज्ञापनादिति भावः । गम्येति । सहोक्तिरिति शेषः । शाब्द एवेति । तत्प्रयोगाभावेऽपीति भावः । यावता यस्मात् । सः अप्रधानभावः । पदार्थान्तरेति । अखण्डेत्यर्थः । चेन्नेति। तथानङ्गीकारादिति शेषः । तमेवाह-अस्तीत्यादिना। सखण्डमिति । विशेष्यताख्यविषयतया प्रतीयमानखरूपस्येति तस्येत्यर्थः । अप्रधानस्पति तदर्थः । शाब्द क्रियान्वयवरूपं वेत्यर्थः । तदभावेऽपि तत्प्रतीतेराह-अखण्डं वेति । अनुभवबलादेव वैपरीत्यं नेति भावः । तदाह-यद्वशादिति । 'अप्रधानले सहयुक्त' इति पाठः । 'अप्रधानलेऽप्राधान्यलेन सह' इत्यपपाठः । वयमाणग्रन्थविरोधात् । नन्वेवमपि प्रथमाया अविषये दोष एव । अत आह-पुत्रेणेति । कारकेति । षडा