________________
३५८
काव्यमाला। 'अनुकूलभावमथवा पराङ्मखत्वं सहैव नरलोके ।
अन्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहतः ॥' इत्यत्र प्रसङ्गवारणायावच्छिन्नान्तम् । उदाहरणम्'केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चषे जवेन ॥' अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्राणितः सहभावः, निष्करुणत्वेन च पौर्वापर्यविपर्ययः । यथा वा
'भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्क्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥' पूर्वं तु कर्मणः सहोक्तिः, इह कर्तुरिति भेदः । _ 'त्वयि कुपिते रिपुमण्डलखण्डनपाण्डित्यसंपदुद्दण्डे ।
गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥' अत्र वर्षणवर्षवदाचरणयोः श्लेषणाभेदाध्यवसितिः । यथा वा
'बहु मन्यामहे राजन्न वयं भवतः कृतिम् ।
विपद्भिः सह दीयन्ते संपदो भवता यतः ॥' पूर्वा कर्तृसहोक्तिः, इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता।
'पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥'
ध्यवसानरूपयेत्यर्थः । अतिशयोक्त्या तत्सहकारेण । अन्वयानुयोगिना इति शेषः । अनुप्राणने पोषणे । अन्योन्येति । अन्योन्यं विहितो मन्त्रो विचारो याभ्यां तौ । अदृष्टदिलीशावित्यर्थः । अत्र तादृशार्थसंबन्धसत्त्वेऽपि तयोः समप्रधान्येन गुणप्रधानभावाभाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्धः । जीवा प्रत्यञ्चा । ननु विपर्यय एव कथमत आह-निकेति । 'क्रुधाविष्टः' इति पाठः । 'क्रोधाविष्टः' इत्यपपाठः । तेषु Rपुषु । चितिशासनेति । द्वितीयभेदोदाहरणमाह-त्वयीति । कृतिक्रियां (१) । अत्र शत्रूणां विपन्मित्राणां संपदिति बोध्यम् । तृतीयभेदोदाहरणमाह-पद्मति ।