________________
रसगङ्गाधरः।
३४७
प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः । साधर्म्यस्यैव प्रत्ययात् । अधिकगुणवत्त्वमात्रम्, उपमानगतापकर्षमानं वा न व्यतिरेकखरूपम् । तयोरुपमेयोत्कर्षाक्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादृश्यभावमात्रम् । उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् । तस्य च वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात् । उदाहरणम्
'अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोधर्म्ययोर्द्वयोरप्युपादानानुपादानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सोऽप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैर्द्वादशविधो भवन्सश्लेषनिःश्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राञ्चः । उदाहरणम्
'कटु जल्पति कश्चिदल्पवेदी यदि चेदीदृशमत्र किं विदध्मः । - कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ॥'
अत्रोभयोरुपादानम् । उपमा च श्रौती अत्रैव 'कथमिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि' इति कृते, 'द्युतिभेदं खलु यो दधाति
उपमेयस्योपमानवरूपगुणविशेषवत्त्वेनोत्कर्षस्य सत्त्वात् । अत आह-वैधयेति । तथा च ततस्तस्य वैधये॒णोत्कर्षः स इति लब्धम् । नैवमतिप्रसङ्ग इत्याह-तत्र चेति । प्रतीपादौ चेत्यर्थः । उपमेयस्येति शेषः । मात्रपदेनोत्कर्षव्यावृत्तिः । तयोः अधिगुणवत्त्वोपमानगतापकर्षयोः। मात्रं न व्यतिरेक इत्यनुषज्यते । अत एवेत्यस्यार्थमाह-उपमा नादिति । तत्संभवात् सादृश्याभावसंभवात्। इष्टापत्तावाह-तस्य चेति । वास्तव त्वेनेति । हीनगुणस्योपमेयत्वादिति भावः । विशेषणे तस्य विशेषत्वाकरणे । तस्यैव उपमेयोत्कर्षस्यैव । अधिकनिवेशे प्रयोजनाभावादिति भावः । संमदिन इति । सर्वदा नेत्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य रात्रौ निःशोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः । नायकं प्रति तद्वयस्योक्तिः । अत्र सर्वदा सशोभलेन हृष्टलं वैध
Hम् । तत्र रात्रौ तदभाव इति भावः। सोऽपि चतुर्विधोऽपि । कट्विति । नायिकां प्रति नायकोक्तिः । चेच्छन्दः शङ्कायाम् । ईदृशं तवाननमिन्दुतुल्यमित्येवंरूपम् । अत्र उक्त भाषणविषये । विदध्मः कुर्मः । स इन्दुः । एतत् आननम् । उभयोः सकलङ्कखतद्धी