________________
रसगङ्गाधरः।
३२९ ... यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा
लिजमेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सकृद्वत्तावपि न दोषः । • यथा-'फलमतिशयितं तपस्यायाः' इति चतुर्थचरणनिर्माणे।
एवं पुरुषस्यैकरूप्याभावे दोषः । यथा
"दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः ।
दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ।' . यदि त्वमित्यत्र भवानिति क्रियते तदा न दोषः । एवं कालभेदेऽप्यूह्यम् । एतेन- .. 'सङ्घामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् । - कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरमला की- च लोकत्रयम् ॥' इति प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव ।
इति रसगङ्गाधरे दीपकप्रकरणम् ।
अथ प्रतिवस्तूपमा
तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम् । तस्यां च साधारणधर्मस्य सर्वेऽपि प्रकारा यथासंभवं निरूपिताः । सादृश्योपस्कृतस्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापिता वाक्यार्थमता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति अमित
नामार्थो धर्मः । स च जहल्लिङ्गः । तस्य सर्वलिङ्गत्वात् । न दूषणमिति । तस्य तत्रान्वयसंभवादिति भावः । एवमप्रेऽपि बोध्यम् । एवमुक्तप्रकारेण । एवं लिङ्गभेददोषवत् । एवमुक्तप्रकारेण । अन्यांशेऽपि दोषस्य प्रागुक्तवादाह-अपीति ॥ इति रस- • गङ्गाधरमर्मप्रकाशे दीपकम् ॥ .. प्रतिवस्तूपमा निरूपयति-अथेति । अथात्र विशेष वक्तुं प्रागुक्तं सर्व संग्रहेणानुवदति-तत्रेति । निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्चेति । निरूपिता