________________
रसगङ्गाधरः ।
द्वयमिति वाच्यम् । कारकतुल्ययोगितोच्छेदापत्तेः सकलालंकारिकसिद्धान्तविरोधापत्तेश्च । लक्षणद्वयस्याननुगतत्वाच्च । तादृशलक्षणद्वयान्यतरवत्त्वस्य लक्षणत्वे गौरवादुपप्लवप्रसङ्गाच्च । एवं च 'विद्यति कुणति - इत्याद्युदाहरणमपि न संगच्छते । क्रियाणां शुद्धप्रकृतत्वात् । किं दीपकतुल्ययोगित्वादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संमतम् । न चात्र स्वेदनकूणनादीनामेककार कान्वितानामप्यौपम्यं कविसंरम्भगोचरः । तस्मात्समुच्चयालंकारच्छायात्रोचिता । अस्मदुदीरितानां वसुदानादीनां हीनसत्त्ववासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदयहृदयमेव प्रमाणमिति न प्रतिबन्दिदानावसरः । यदि तु स्वेदनादीनामौपम्यं प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि, न तु दीपकमित्यास्तां तावत् । यदपि विमर्शिनीकृतोदाहृतम्"आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तुं मन्दादरं जनमहं पशुमेव मन्ये ॥ अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति ।" तदपि चिन्त्यम् । आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्यावश्यकत्वेsपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात् । यः शशिमुखीमालिङ्गितुं
३२५
•
धर्मस्येति । सकृद्वृत्तेर्दीपकत्वमित्यर्थः । उच्छेदापत्तेरिति । वद्रीत्या कारकदीपकेनैव तत्र भाव्यमिति भावः । इष्टापत्तावाह — सकलेति । तत्रापीष्टापत्तावाहलक्षणेति । अनुगमसत्त्वान्नायं दोषोऽत आह- तादृशेति । नन्वगत्या गौरवखीकारोऽत आह- उपप्लवेति । प्रागुक्तरीत्यान्यतमवत्त्वेन सर्वेषामैक्ये उपमाद्युच्छेदापत्तेरित्यर्थः । एवं च उक्तभेदानङ्गीकारे च । प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह - क्रि याणामिति । कविसंरम्भगोचर इति । केवलं तादृशनायिकास्वभाववर्णनस्यैव तत्त्वादिति भावः । चकाराभावादाह - छायेति । अत्र विद्यतीत्यादौ । नन्वेवं वदुदाहरणेऽप्यौपम्ये तदविषयत्वात्कथमेतदुदाहरणत्वमत आह- अस्मदिति । आलिवितुमिति । ईश्वरं प्रति भक्तोतिः । इदं सर्वं कर्तुं यो मन्दादरस्तं जनमहं पशुमेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति । मन्दादरत्वस्य सर्वत्र विशेषणत्वादिति
२८ स०