________________
२९२
काव्यमाला।
चोपमायानस्तस्या निष्तत्वादिभिधवारदवारोपोऽप्युपारण विधिसूट
नराकृतिरिवाम्बुघिर्गुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥' अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोघनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम् । न चात्रोपमा शक्यनिरूपणा । द्विनेत्रत्वादीनामुक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमाया निष्पादकं तेषां साधारण्यम् । तदभावेऽपि परमैश्वर्यादिमिः प्रतीयमानैस्तस्या निष्पत्तेः । असुन्दरत्वादुपमानिष्पादकत्वेन कवेरनभिप्रेतत्वाच्च । नपत्र द्विनेत्रत्वादिभिधर्मेसिवादिसादृश्यं राज्ञः कवेरभिप्रायविषयः । एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् । अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरण विधिसृष्टावेकेन वपुर्विहीनेन जलाकारेण वर्गगतेन च तेन. तेन कथमस्याभेदः स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवोपयोगः । अत्रैवेवशब्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेषणानामभावे उपमा । उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः । एवं स्वरूपोत्प्रेक्षादिगुपदर्शिता । अथ हेतूत्प्रेक्षा । यथा
'त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः ।
नूनं नमस्तले नित्यं नीलिमा नूतनायते ॥' अत्र नीलिमसामानाधिकरण्येनोत्प्रेक्षितस्य हेतुस्वेनोत्प्रेक्षणम् । 'कज. ललेपनैः' इति कृते इयमेव क्रियाहेतूत्प्रेक्षा ।
रोपेणेति तदर्थः । 'अतियुक्त' पाठे तु स एवार्थः । स आरोपेणेत्यग्रे योज्यः । ननूपमैवात्रास्तु इत्याशङ्कते-न चेति । साधेति । उक्तरीत्येति भावः । तस्या उपमायाः। ननूपात्तधर्माभावे प्रतीयमानादरोऽत आह-असुन्दरेति । विच्छित्त्यजनकत्वादित्यर्थः। उक्तधर्मस्येति । उक्तमेव विशदयति-एवमिति । राजसदृशस्य द्वितीयस्य सत्त्वाद्राज्ञि खारसिकं द्वितीयत्वमित्याशयेनाह-चन्द्रादीति । ननूत्प्रेक्षापक्षेऽपि तदुक्तिवैयर्थ्यमत आह-अमेदेति । वासवादीत्यादिः । करेण किरणेन । तेन तेन वासवादिना। अस्य राक्षः । उभयाभावस्यैकस्मिन्नपि सत्त्वादाह-एकतरेति। उपसंहरति-एवमिति । त्वदिति । राजानं प्रति कव्युक्तिः । उत्प्रेक्षितस्य कजलस्य । हेतुत्वेनेति । नूतनीकरण इति भावः । हेतूत्प्रेक्षेति । नीलिम्नः