________________
रसगङ्गाधरः।
२९१
आकाशत्वस्य स्वरूपात्मकत्वाद्रव्योत्प्रेक्षेयम् । अत एवाकाशपदाच्छब्दाश्रयत्वाद्यनुपस्थितिदशायामप्याकाशघीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्ध्यर्थ तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्ध्यर्थं च पूर्वार्धम् । ... जात्यादीनामभावोत्प्रेक्षा यथा
'बाहुजानां समस्तानामभाव इव मूर्तिमान् ।
जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥' • अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । 'समस्तलोकदुःखानाम्' इति प्रथमचरणे कृते गुणाभावः।
'द्यौरञ्जनकालीमिर्जलदालीभिस्तथा वने ।
जगदखिलमपि यथासीनिर्लोचनवर्गसर्गमिव ।' अत्रापि चाक्षुषज्ञानसामान्यशून्यत्वेन निमित्तेन पार्यन्तिकः क्रियाभावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि खयमूह्या । मालारूपाप्येषा संभवति यथा
'द्विनेत्र इव वासवः करयुगो विवस्वानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नन्वाकाशवं शब्दाश्रयवादिरूपमिति कुतः स्वरूपात्मकमत आह-अत एवेति । तस्य खरूपात्मकखादेवेत्यर्थः । आदिना शब्दसमवायिकारणलपरिग्रहः । विषयिणि आकाशे। तृतीयेति। तलस्पर्शे सति प्रतिबिम्बासंभव इति भावः । सिद्ध्यर्थ चेति । आकाश एवेति शेषः । गर्तोपरितनाकाशस्य तद्दीर्घखारोपादिति भावः । बाहुजानां क्षत्रियाणाम् । जामदग्नयः परशुरामः । जातीति । क्षत्रियवेत्यर्थः । विरोधित्वेति । जात्यवच्छिन्नेत्यादि । अभावोऽत्यन्ताभावः । अभावपदत्यागेनाह-विनेति । क्रियाभावोत्प्रेक्षोदाहरणमाह-द्यौरिति । कजलवच्छयाममेघपतिभिस्तथाच्छादितेत्यर्थः । नेत्रशून्यजनसमूहसृष्टिरिवेत्यर्थः । निमित्तेनेति । अनुपात्तेनेति भावः । पार्यन्तिक इति । यद्यपि सर्गमिति नपुंसकोक्त्या तत्कं(?) जगदन्तरमिवैतजगदिति पूर्व बोधः तथापि तादृशजगदन्तराप्रसिद्ध्या अभावोत्प्रेक्षाबाधापत्त्या चात्रैव धर्मिणि जगति लोचनवर्गस्य सर्गो दानं संसर्गः प्रसरणं वा यत्र दर्शने तदभावो निराबोध्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते । पश्चादित्यर्थः। तदाह-क्रियाभावोधर्म इति । एषा उत्प्रेक्षा । करयुगो भुजद्वयम् । क्षमां भूमिम् । 'अध्यारोपेण' इति पाठः । आ