________________
रसगाधरः।
इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापढुतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं विमर्शिन्याम्-"न विषं विषमित्याहुब्रह्मखं विषमुच्यते' । अत्र विषस्य निषेधपूर्व ब्रह्मखविषये आरोप्यमाणत्वादृढारोपं रूपकमेव, नापद्भुतिः" इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरेणेव मयाप्ययं प्रकारोऽपह्नुतिमध्ये गणित इत्युच्यते, तदा आहार्यताप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापढ़तिरित्यप्युच्यताम् । निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वनिर्मितापहृतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपि च यदि 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्सापद्भुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य
'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते।
उपरञ्जकतामेति विषयी रूपकं तदा ॥' इति रूपकलक्षणस्यातिव्याप्तिर्वज्रलेपायिता स्यात् । विषयिणो निहवेऽपि विषयस्यानिढुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलंक्षणम् , कुवलयानन्दे च रत्नाकराद्यनुसारेणापह्नुतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक् ।
तथैव न प्रवर्तते । उपसंहरति-तस्मादिति । दृढारोपमारोपदार्व्यसंपादकम् । न विषमिति । अत्रेदं चिन्त्यम्-नेदं मुखं चन्द्र इति प्रसिद्धापहृत्युदाहरणेऽपि मुखनिषेधकस्य चन्द्रारोपदार्यसंपादकत्वस्य वक्तुं शक्यवेनानुभवसिद्धलेन ‘चापहृतिमात्रस्योच्छेदापत्तेः । यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धवादलंकारान्तरलं तर्हि प्रकृतेऽपि तुल्यमिति । प्राचीनेति । प्रकाशकारादीत्यर्थः । एवमप्रेऽपि । इति दृष्टान्तोल्लेखेन तदनुरोधेनायं गणित इति सूचितम् । अपहृतितत्त्वावच्छिन्नम् । ननु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धलेन कथमपलापः, अतो दोषान्तरमाहएवमपीति । उक्तरीत्या तथाङ्गीकारेऽपि । दोषान्तरमाह-अपि चेति । तस्मामेव पर्यस्तापहृतावेव । रत्नाकरादीति । आदिना दण्डिग्रहणम् । इत्थं हि काव्यादर्श ( २१३०४ ) तेनोकम्-'अपह्नुतिरपहुत्य किंचिदन्यार्थसूचनम्' इति । यथाकथंचि. सामजस्यमिति । एतदनन्तरमत्र किंचित्पतितम् । तत्सर्वपुस्तके दुर्लभमेव ।