________________
२८२
काव्यमाला |
'अनल्पजाम्बूनददानवर्षं तथैव हर्ष जनयञ्जनेषु । दारिद्र्यधर्मक्षपणक्षमोऽयं धाराधरो नैव घराधिनाथः "
A
सावयवारोपेयमपह्नुतिः । आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा'मनुष्य इति मूढेन खलः केन निगद्यते । अयं तु सज्जनाम्भोजवन मत्तमतङ्गजः ॥ ' अस्याश्च ध्वनिर्यथा—
र्तण्ड इति
विशेषजन्य
'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालक वेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥'
अत्र 'नैता रदनत्विषः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः' इति पूर्वोत्तरार्धाभ्यां द्वे अपह्नुती तावत्प्राकट्येनैव निवेदिते । ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापह्नुतिर्व्यञ्जनव्यापारेण प्राधान्येन निवेद्यते । तत्संबन्धिवस्तु निषेधारोपयोस्तन्निषेधारोपनिवेदकत्वस्य न्याय्यत्वात्तुल्ययोगितानुगुणतया स्थिता । यत्त्वप्पयदीक्षितैरपडुतिध्वनावुक्तम्
'त्वदालेख्ये कौतूहलतरलतन्वी विरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि ।
अपि खिद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥
अनन्तरं ‘विधेयमिति दिक्' इति ग्रन्थः । अवयवरूपक संकीर्ण मुदाहरति - अनल्पेति । दानवर्षयों रूपकम् । दारिद्र्यरूपस्योष्मणो नाशने समर्थ इत्यर्थः । सावयवारोपेति । अवयवारोपसहितेत्यर्थः । तद्रूपकसहितेति यावत् । आरोपेति । आरोपस्येत्यादिः । दयित इति । व्याख्यातमिदं प्राक् । तावत् आदौ । अप्राधान्ये ध्वनित्वाभावादाहप्राधान्येनेति । तदिति । अवयवीत्यर्थः । ननु विलासस्पृहयालुलरूपक्रियागुणरूपधर्मैक्यस्य प्रकृताप्रकृतयोः सत्त्वेन तुल्ययोगितैवेयमत आह- तुल्येति । त्वदालेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति खसख्युक्तिः । एका तन्वी सखी । चक्रं सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि अथ । क्वचित्तथैव पाठः । अथ मार्जनयोग्यत्वाय हेतुगर्भविशेषणम् - स्विद्यत्पाणिरिति । अपरा तत्सखी । तस्यापि पुण्ड