________________
गन्तानाम् ।
रसगङ्गाधरः ।
यथा वा
' तुषारास्तापसत्राते तामसेषु च तापिनः । दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥ पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं
'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्त्रीयेषु तु गरोद्द्वारा नानाकाराः क्षितौ खलाः ॥ '
संकीर्णो यथा
२७५
अत्र विद्वदादिसहचर भेदप्रयुक्तं खलानामनेकविधत्वम् । एवमन्येषां संबन्धिनां भेदेऽप्यूह्यम् ।
'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले । पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥'
अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोत्प्रेक्षया ।
' उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात् । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केsपि जनाः ॥' अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च संकीर्णः । 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
मुदाहरति - यथा वेति । ताडकाशत्रोः श्रीरामस्य । समानाधिकरणानेकलं प्रत्युदाहरति - विद्वदिति । यथा वेत्यादि । यतिषु भिक्षुषु । गरोद्वारा विषोद्वारा: । आदिपदार्थमाह - एवमिति । उपमानात्क्यको विधानादाह - अत्रोपमेति । तत्रातात्पर्यादाह – पर्यवेति । उत्प्रेक्षयेति । संकीर्ण इति शेषः । भुजंगमेति । सर्पश्रेष्ठादित्यर्थः । सप्तमीसमासः कर्मधारयो वा । द्राक्षेति । द्राक्षाया या माधुर्यदीक्षा तस्या गुरव इत्यर्थः । करवालेत्यत्रोपमा । क्रूरा इत्यत्र व्यतिरेकः । तयोरुपमाव्यतिरेकयोः । मुख इत्यत्राह - उत्प्रेक्षया चेति । द्वयोरुल्लेखयोः संकरमादिपदग्राह्य संबन्धिभेदे प्रयुक्तत्वं च दर्शयितुमुदाहरति-यम इति । तन्नीवृतां प्रतिपक्षराजजनपदानाम् । कुलिशं वज्रम् | -राजानं प्रति कव्युक्तिः । यमत्वादिना भ्रान्तिरपीति शरणेच्छूनां भ्रान्तिवर्णने राजोत्क -
१. आर्यापूर्वार्धे 'नेह भवति विषमे जः' इति नियमादत्र च विषमे सप्तमस्थाने जगणस्य सत्त्वाच्छन्दोभङ्गदूषितमेतदार्या पूर्वार्धमिति ज्ञेयम्.