________________
रसगङ्गाधरः।
'कपाले मार्जारः पय इति करांल्लेढि शशिन
स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
.. प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिप्रसङ्गः कथं नाम वार्येत । मार्जाराद्यनेकनहीतृकानेकधोल्लेखनस्य तत्रापि सत्त्वात् । खखप्रियाहारलिप्सारूपनिमित्तनेदाच्च । तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एव । संशयसंकीर्णो यथा'भानुरमियमो वायं बलिः कर्णोऽथवा शिविः। .
प्रत्यर्थिनश्वार्थिनश्च विकल्पन्त इति त्वयि ॥' अत्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वम् । समुदायस्य तूल्लेखता । अयं च खरूपमात्रोल्लेखे खरूपोल्लेखः प्रागेव निरूपितः । फलानामुल्लेखे फलोल्लेखो यथा'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः।
जातोऽयं हन्तुमेवेति वीरांस्त्वां देव जानते ॥' हेतूनामुल्लेखे हेतूल्लेखः । यथा'हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात् ॥'
विलक्षणेत्यर्थः । त्वदुदेति । त्वया प्रथमं मुख्यत्वेनोदाहृतेत्यर्थः । तादृशभ्रान्तिविशेषस्यापि वारणावश्यकलात् । अन्यथा संकीर्ण तत्कथमादावुदाहृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः । अनेकधेति । पयस्त्वादीत्यर्थः । उपसंहरति-तस्मादिति । शिबिस्तन्नामको राजा। अत्र द्वयोरिति । प्रथमपादद्वितीयपादप्रतिपाद्ययोरित्यर्थः । उक्तवद्भेदमाह-अयं चेति । उल्लेखश्चेत्यर्थः । उल्लेखे सतीति शेषः । एवमग्रेऽपि । आर्थिन इति । राजानं प्रति कव्युक्तिः । हरीति। गङ्गास्तुतिः । नखरेति । नखेत्यर्थः । वस्तुमाहात्म्यादिति । स्वखरूपस्यैव माहात्म्यादित्यर्थः । पूर्वोदाहरणे एकस्यैव राज्ञो दातृवत्रातृवहन्तृवप्रकारेणोल्लेखः । अत्र खेकस्य पुण्यतमालस्य हरिपदसङ्गादिहेतुकवेनोल्लेखः । प्रकारस्य फललहेतुखाभ्यां