________________
काव्यमाला।
संकीणोंऽपि दृश्यते । यथा
'आलोक्य सुन्दरि मुखं तव मन्दहासं
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चालि पूर्णमृगलाञ्छनसंभ्रमेण
__चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥' अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायकात्मक उल्लेखः संकीर्णः ।
'वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । . यूनां परिणता सेयं तपस्येति मतं मम ॥' • अत्र विषयतावच्छेदकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपद्दुत्या संकीर्णः। अप्पयदीक्षितास्तु-"एवमपि यदि'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे ।
वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया । तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससाम
•द्गम्यमाननिषेधमिति नातिव्याप्तिः” इत्याहुः । तन्न । 'द्विविधश्चायमुल्लेखः शुद्धोऽलंकारान्तरसंकीर्णश्च' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः' इत्यादौ प्रान्तिरूपकादिसंकीर्णः” इति खयमेवोक्तत्वात् । इहाप्यपद्भुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् । यदि चैवंविधापडुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा
वोक्तिः । चिरं चकोरा इति । स्वस्खप्रियाहारलिप्सा च निमित्तम् । एतां नायिका नायकोक्तिरियम् । अवच्छेदकस्य वनितात्वस्य । निषेध्येति । आर्थिकेत्यादिः । एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहुव्रीहिः । श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपादनमुक्वान्यदाह हर्षचरिते इत्यादौ यस्तपोवनमित्यादिगद्ये । अगृह्यतेत्यस्य सर्वत्र संबन्धः । यच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति । तत्र तपोवनादिभूनिष्ठत्वादिति भावः । यमनगरवादीनां तादूप्यानुभवगोचरतयान्वये आहभ्रान्तीति । यदि तेषामुपरजकतामात्रेणान्वयस्तदाह-रूपकेति । एवंविधेति ।