________________
काव्यमाला।
च्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमाल:' इति संशयेऽतिप्रसङ्गात् , 'कमलमिति चञ्चरीकाश्चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र प्रान्त्या संकीर्ण उल्लेख इति चेत् , न तावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम् । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम्
'शिञ्जानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै
स्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै
रित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति । . तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम् , येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजकमेव सहृदयानाम् । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं शोभते । यथा 'मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवेदनात् । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । 'तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शा
ननु नामसंशयेऽतिप्रसङ्गः विषयस्यैवेति प्रतिपादनादत आह–कमलमिति । अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति । अतिव्याप्तेश्चेति । उल्लेखबभ्रान्तिवयोरत्र संकीर्णखम् । बाधकाभावात् । भूतत्रमूर्तखयोरिव । नरैर्वरगतिप्रदेत्यत्रोल्लेखखस्य, कनक इवेत्यत्र भ्रान्तिवस्य सावकाशलादिति कश्चित् । वनितेति वदन्येता लोका इति खदुदाहृतापहृतिसंकीर्णोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यपहुतिलक्षणातिव्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्यमिदमित्यपरे । तावदादौ । उपेति । वयेतेत्यर्थः । ननु यथाकथंचित्सादृश्यमप्यस्तीलत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् । अभ्युपेत्याहप्रत्युतेति । एवमाये दोषमुक्ला द्वितीये दोषमाह-तत्रासोल्लेति । भ्रमरभयजननजातचेष्टा इत्यर्थः । विधेयाविमर्शादिति । विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र. विष्टं सर्वमिति भावः । पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टवस्य विधेयले को दोष