________________
२६६
काव्यमाला। गगनगतत्वरूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्वं चारोप्यते वक्रा । एवमादयोऽन्येऽपि प्रकाराः सुधीभिः खयमुन्नेयाः ।
इति रसगङ्गाधरे ससंदेहप्रकरणम् ।
अथ भ्रान्तिमान्
सदृशे धर्मिणि तादात्म्येन धर्म्यन्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च पशुपक्ष्यादिगता यसिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् ॥
अत्र च भ्रान्तिमात्रमलंकारः । प्रान्तिमानलंकार इति व्यवहारस्त्वौपचारिकः । तथा चाहुः
'प्रमात्रन्तरधी_न्तिरूपा यस्मिन्ननूद्यते ।
स प्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेलौकिकतया न कवि प्रतिभानिवर्तितत्वम् । ___'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । - इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥' इत्यत्र नायिकासंदेशहरस्योक्तौ व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रोन्मादस्य प्राधान्यात्सकलालंकारसाधारणेनोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम् । तस्यापि पार्यन्तिक
आहार्यबोधस्यैव । ससंदेह इति व्यवहारस्त्वौपचारिकः । भ्रान्तिमानितिवत् ॥ इति रसगङ्गाधरमर्मप्रकाशे ससंदेहप्रकरणम् ॥
अथ भ्रान्तिमन्तं लक्षयति-अथेति । अन्यत्र नैवमित्याह-प्रकृत इति । आदिना मनुष्यग्रहणम् । प्रतिज्ञाविरोधाभावायाह-अत्रेति । औपचारिक इति । भ्रान्तिनिष्ठालंकारवस्य तद्वत्यारोपात् । भ्रान्तितद्वतोरभेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवेति प्रागुक्तम् । प्रमेति । कविभिन्नेत्यर्थः । अलंकारे अलंकाराणां मध्ये । आर्षमेकवचनान्तानुरोधेनाह-कवीति । ननु तत्रापि चमत्कारोऽस्त्येवात आह-कवीति । उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति । 'विप्रलम्भ