________________
S विरुद्धनासायकत्वाचव तथावा
२६२
काव्यमाला। ___ एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादि विषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात् । तथा च द्वितीयोहयोते
'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते खोक्त्या सान्यैवालंकृति नेः ॥' इति सूत्रयित्वा _ 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। .
हसन्नेत्रार्पिताकूतं लीलापमं निमीलितम् ॥' .. अत्र संकेतकालमनसं ज्ञात्वा लीलापमं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं खोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्ग्यस्य मार्गः । यथा वा'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥'
मात्रस्य सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारेणेत्यर्थः। अवलीटेति । बोध्यतये यर्थः । तयैव शक्त्यैव । कवलीति । बोधनादित्यर्थः। नन्वेवमपि विशेषरूपेण व्यङ्ग्यत्वमेवात आह-वाच्यार्थेति। विशेषसंशयस्येत्यादिः। तदाहकस्यापीति । विशेष स्यापीत्यर्थः । सर्वथा केनापि प्रकारेण । तथालं ध्वनिलम् । संके. तेति । को वावयो रतिकालस्तत्संकेतमित्यत्र दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेषणम् । इति वदतेति। क्वान्तवाक्य विशिष्टं वदतेत्यर्थः । अन्यथा क्वान्तवाक्येनैवार्थात्तदभिव्यञ्जकले सिद्धे 'तान्तवाक्यानर्थक्यं स्पष्टमेव । तदाह-स्वोक्त्येति । क्लान्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्मेति पान्थसंबोधनमिति कश्चित् । तन्नामिका दासीत्यन्यः । जलाद्याहरणार्थ दासी, न क्रीडादासीति तु तत्त्वम् । वियोगात्पापात्वम् । कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः। अवसरे समये उक्ता