________________
रसगङ्गाधरः।
२६३
.. अत्र निःशकं रन्तुमायाहीत्यर्थश्वरणत्रयव्यङ्गयोऽप्यवसरव्याहृतेाजत्वं ब्रुवता कविना स्फुट खोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः" इत्याहुरानन्दवर्धनाचार्याः।
तृतीयोहयोते च गुणीभूतव्यङ्ग्यनिरूपणे 'व्यङ्ग्यस्यार्थस्य यदि मनागप्युक्त्या प्रकाशनं तदा गुणीभाव एव शोभते । तस्माद्यत्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्यावनित्वम्' इति तद्युक्तिविवेचनेऽभिनवगुप्तपादाचार्याः । ।
एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौराङ्गी-' इति पद्ये शब्दाभिहितव्यङ्ग्ये ध्वनित्वं कथमिव खीकुर्वीरन् । एतेन 'दर्पणे च परिभोगदर्शिनी' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यद्दीक्षितैरभ्यधीयत तदप्यपास्तमिति दिक् । । __ अस्मिंश्च संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः । कचित्पृथक् । सोऽपि कचिदनुगामी, क्वचिद्विम्बप्रतिबिम्बभावमापन्नः, कचिदनिर्दिष्टः, क्वचिन्निर्दिष्टः । तत्र 'मरकतमणिमेदिनीधरो वा' इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमालमरकतभूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः । स एव निर्दिष्टो यथा
'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् ।
सरोज चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥' . अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मों निर्दिष्टः । पृथगनुगामी निर्दिष्टो यथा प्रागुदाहृते 'आज्ञा सुमेषोः' इत्यादौ । यथा वा'संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम् । सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥'
जपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह-व्यञ्जकेति । द्वितीयाशयेनाह-व्ययेति । तत्र तेषां धर्माणां मध्ये । श्यामेति । तद्विशिष्टाभिरामत्वमित्यर्थः । सएव अनुगाम्येव । नेत्रेति। तयोरभिराममित्यर्थः । समेति । संशयं कृतवन्तः। एवमग्रेऽपि । पृथगिते ।