________________
२५६
काव्यमाला ।
शब्दशक्तिमूलपरिणामध्वनिर्यथा—
'पान्थ मन्दमते किं वा संतापमनुविन्दसि । पयोधरं समाशास्ख येन शान्तिमवाप्नुयाः ॥' अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यकस्मरतापवत्ता वैशिष्ट्यबुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीस्तनरूपविषयताद्रूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेयाः । 1
इति रसगङ्गाधरे परिणामप्रकरणम् ।
अथ ससंदेह:
सादृश्यमूला भासमान विरोधका समबला नानाकोट्यवगाहिनी घी रमणीया ससंदेहालंकृतिः ॥
'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् । परिणेष्यति वा न वा युवाय निरपायं मिथिलाधिनाथपुत्रीम् ॥'
अत्र मिथिलास्थजनोत्क्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिवारणाय सादृश्यमूलेति । सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंहवत्प्रान्तरं गच्छ गृहं सेवख वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीत विरोधकप्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्रसङ्गः । तस्य सादृश्यज्ञानरूपत्वात् । मालारूपकातिप्रसङ्गवारणाय भास
-
कत्वेन खरूपेण तस्य तापजनकत्वादिति भावः । अयं तु इन्दुनेत्युदाहृतः । झगिति आदौ । आतपादिकृतसंतापशामक मेघत्वेन तस्योपस्थितेरिति भावः । दोषाश्चेति । लिङ्गभेदादय इत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे परिणामप्रकरणम् ॥
संशयं लक्षयति- अथेति । धी रमणीयेति । तादृशधीवृत्तिसंशयत्वप्रकारकज्ञानविषया सालंकारेत्यर्थः । सादृश्यमूलेत्यस्य व्यावर्त्यमाह - अधीति । हन्तेति खेदे । बान्धवानां विश्वामित्रादीनाम् । निरपायं निष्प्रतिबन्धकम् । क्रियाविशेषणमेतत् । तदिति । तादृशजनेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । यद्यप्यधिरोप्येति पये संशयस्य न सादृश्यमूलत्वमिति यथाश्रुतेनैव वारणं संभवति, तथाप्यन्यत्राप्यदोषायाहसादृश्येति । तद्व्यावर्त्यमाह - तेनेति । तथार्थविवक्षया नेत्यर्थः । प्रान्तरमरण्यम् । यथाश्रुतेऽतिप्रसङ्गमाह - वाकारेति । अपिः प्रागुक्तसमुच्चायकः । तेनेत्यस्यार्थमाहतस्येति । उपमाविकल्पस्येत्यर्थः । मालारूपकेति । 'धर्मस्यात्मा भागधेयं क्षमायाः सार: सृष्टेः' इत्यादावित्यर्थः । ननु कोट्योः समबलवविशेषणेन कथमुत्प्रेक्षाव्यावृत्तिः,