________________
रसगङ्गाधरः।
२५१ अलंकारसर्वस्वकारस्तु–'आरोप्यनाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा 'आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान् । अत्रापि चिन्त्यते-आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोखित्प्रकृतविषयात्मतया उपयोगोऽर्थः । न तावदाद्यः ।
'दासे कृतागसि भवत्युचितः प्रभूणां
पादप्रहार इति सुन्दरि नास्मि दूये। उद्यत्कठोरपुलकाङ्करकण्टकाप्रै
र्यखिद्यते तव पदं ननु सा व्यथा मे ॥' इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथारूपकार्ये उपयोगेनातिप्रसङ्गात् । न द्वितीयः। ..
'अथ पत्रिमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' । इत्यत्र खोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसंघटने युपायनस्यारोप्यमाणस्य खात्मनैवोपयोगः । न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम् । तस्मादस्मदुक्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्था मेदोऽपि मी
पेति । प्रकृतोपेत्यर्थः । प्रकृतोपरजकत्वेनेति । तस्य खोपरक्तबुद्धिविषयीकरणेनेत्यर्थः । उपयोग इति । वक्ष्यमाणार्थपदस्यात्राप्यपकर्षः । दासे इति । नायिका प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योतिरियम् । नायिकासंबन्धात्पुलकोदयः। पुलकाङ्कुरा एव कण्टकाप्राणीत्यर्थः। तदुदेति । अलंकारसर्वखकृदुदाहृतेत्यर्थः । एवमप्रेऽपि । आरोप्येति । पुलकेष्वित्यादिः । प्रकृतेति । प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथेत्यर्थः । पक्त्रिमतां पक्कलम् । तत्परतस्तदनन्तरम् । राजसंघटने राजमेलने । उपायनस्य मेट, नजर' इत्यादिभाषाप्रसिद्धस्य । आरोप्येति। वचसीत्यादिः । प्रत्युत विप.. रीति । अत्रेदं चिन्त्यम्-यात्कंचिद्रूपोपायनस्य राजसंघटवानुपायखात्, विलक्षणवचनतुरंगमादिरूपस्यैव च तदुपायलात्, एवं च राजसंघटनोपयोगिलं तुरंगमादिरूपे. वोपायमखैतदुक्तिरेव विपरीवेति । अग्रिममवधारणमिदं खेत्यायुक्तं च चिन्ममिति