________________
२५०
काव्यमाला।
यथा वा
'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प __श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः। द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व
नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥ इति । ___ अत्र चिन्त्यते-तारानायकशेखरायेति पये गिरिजासङ्गैकशृङ्गारिणि भवे कविकर्तृका नतिः प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः न खरूपेण । एवं दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्ध भवितुमर्हति । ननु परि. णामे विषयामिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्, प्रकृते च विषयवाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्व तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विषयिणो भानेऽपि तेन रूपेण तस्यानुपयोगात् । द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजननजगदुत्कर्षों कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवति न तथा केवलखरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो. मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरोऽयं कल्पतरुश्चिन्तामणिर्द्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परिहरिष्यति । हरिः खल्वयं संसारं हरिष्यतीत्यभिमानाजायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्पवृक्षादिमिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु खात्मनैवेति कुत्रास्ति परिणामः ।
कैलासेन । कोविदानां पण्डितानाम् । शुद्धं परिणामामिश्रम् । तदन्वयीति । तृतीवार्थामेदान्वयित्रादित्यर्थः । कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोमध्ये द्विर्भावः पुष्पकेतोरित्यर्थमाह-द्वितीयमन्मथेति । विबुधेति वाक्यार्थमाहअपरोऽयं कल्पतरुरिति । विटपिनामिति बहुवचनं कल्पमेदाभिप्रायेण । विकल्पश्चिन्तारत्नस्येत्यर्थमाह-चिन्तामणिद्वितीय इति । द्वितीय इत्यस्याग्रेऽप्यनुषको बोध्यः । तपनेलादेरर्थमाह-कर्ण इति । वासवेत्यर्थमाह-इन्द्रश्चेति । भूगत इत्यनेन प्रसिद्धेन्द्राव्यतिरेकः सूचितः । द्वैतं देवस्येत्याद्यर्थमाह-हरिरिति । प्रकरणो