________________
२४९ .
रसगङ्गाधरः।
२४९ समासगो यथा
'महर्षेासपुत्रस्य श्रावं श्रावं वचःसुधाम् ।
उप(अमि)मन्युसुतो राजा परां मुदमवाप्तवान् ॥' व्यधिकरणो यथा
'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । ____ एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥'
अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते । तच्चारोप्यमाणशुक्लपक्षरजन्याः खात्मनाबाधितं योषारूपेण तु संगच्छत इति भवति परिणामः । स च परस्परसापेक्षबहुसंघात्मकतया सावयवः । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयाधंगतश्चैकः समानाधिकरणः । यच्चाप्पयदीक्षितैर्वैयधिकरण्येन परिणामे उदाहृतम् - 'तारानायकशेखराय जगदाधाराय धाराधर- ..
च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिण
नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥
मन्युसुतः परीक्षितः । आननेनेति च्छेदः । एषा कामिनी । शुक्लपक्षयामिनीत्यर्थः । अत्र नञ् काक्काम् । तल्लब्धमर्थमाह-अत्रेति । आरोप्येति । यो मायामित्यादिः । तस्या उद्दीपकलेन तत्तापजनकलादिति भावः । नन्वेवं समानाधिकरण एवायमिति कथं विपरीतप्रतिज्ञा अत आह-स चेति । उक्तप्रधानपरिणामप्रकरणे । 'इदं वैयधिकरण्यं रूपकेऽपि दृश्यते' इत्युक्खा तारानायकशेखरायेत्याधुदाहृतम् । तत्र को दोषः । किं च नद्या शेखरिणे इत्यंशे विषयात्मतयैव प्रकृतोपयोगाभावात्परिणामाभावेऽपि वाच्यमार्थ वा रूपकमपि न वाच्यम् । उपमानप्रतियोगिकामेदस्योपमेयेऽभानात् । किं च शृङ्गारितोपपादकं शेखरादित्यप्ययुक्तम् । नारायणेनास्त्रिणे इत्यस्य तदुपपादकखाभावात् । किं तु नमस्यतासंपादकशिवनिष्ठोत्कर्षबोधकानीमानि विशेषणानि । तदुपपादकता च शेखरस्य नदीतादात्म्यापत्त्येति परिणाम एवायम् । शेखरस्य नीचजनसाधार•णवात् । इत एवाखरसाद्विर्भावः पुष्पकेतोरिति पद्यान्तरमुदाहृतं तैः । तस्मात् 'यच' इत्यादि 'कुत्रास्ति परिणामः' इत्यन्तं चिन्त्यमिति बोध्यम् । तारेति । चन्द्रशेखरायेत्यर्थः । धाराधरेति । नीलग्रीवायेत्यर्थः । नद्या गङ्गया। दृशा भालचक्षुषा । नगेन