________________
रसगङ्गाधरः।
२४३ 'ननयनवतीति तु पर्यवसितम् । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव ।
साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी कचिद्विम्बप्रतिबिम्ब. भावमापन्नः कचिदुपचरितः कचिच्च केवलशब्दात्मा । सोऽपि कचिच्छब्देनोपात्तः । कचित्प्रतीयमानतया नोपात्तः । उपात्तोऽनुगामी यथा'जडानन्धान्पङ्गन्प्रकृतिबधिरानुक्तिविकला- ..
न्ग्रहप्रस्तानस्ताखिलदुरितनिस्तारसरणीम् । निलिम्पनिर्मुक्तानपि च निरयान्तर्निपततो .
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥'. अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोफा जडान्धादित्राणं मेषजभागीरथ्योः । अयमेवानुक्तो यथा- .. 'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त
न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वखं सुकृतमथ मूत सुमनसां
सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु ।' अत्र सौभाग्यभागीरथ्योः खाभावव्यापकदौर्भाग्यत्वपरमोत्कर्षाधायकत्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्वपरमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति ।
बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः ।
निलिम्पा देवाः। निरयो नरकः।अम्ब गङ्गे। मेषजभागीरथ्योः। अनुगामी धर्म इति शेषः । समृद्धमिति । गङ्गास्तुतिरेव । सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः खप. देन विषयविषयिपरामर्शः। सुधासाम्राज्यमित्यत्राह-आपामरेति । निरूपित इति। 'मद्रवलिप्ताङ्गः काषायवसनो यतिः । कोमलातपशोणाभ्रः संध्याकालो न संशयः ॥ .. १. 'सुधासौन्दर्य' इति पाठः.