________________
२४२
काव्यमाला। यथा 'बुद्धिर्दीपकला'- इत्यादौ । वैयधिकरण्ये च शब्दार्थतया कचिद्विशेष्यम् ।
यथा... 'कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना___ वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया । आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ।। . अत्र शशाङ्कतातादात्म्यभेदविगमशब्दैरभिधीयमानं रूपकं प्रथमान्तविशेष्यतावादिनां मते विशेष्यम् । क्रियाविशेष्यतावादिनां तु तत्रैव किंचियत्यासेन निष्ठान्तक्रियादाने ।
कचिच विशेषणम् । यथा'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ॥' इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम् ।
एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम् । बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः । ___ मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती ।
शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ॥ इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्वमुखस्यार्थवशादन्वये नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च खाभिन्नद्वारकम् । एतत्स्फोरणायैव नयनाभ्यामित्युक्तम् । मीनाभि
मिति । वाक्यार्थमुख्यविशेष्यमित्यर्थः । आयातीति सप्तम्यन्तं वयोविशेषणम् । तन्व्याखनाविति मध्यमणिन्यायेनान्वेति । आगामीति । शक्त्या लक्षणया वेति भावः। किंचिदिति । किं चासीत्' इत्यस्य स्थाने 'संपन्नो हि' इति पाठे इत्यर्थः । विभवे. . नेति प्रख्याने हेतुः । शम्बररिपोः कामस्य । द्वितीयार्थे कर्मणि । विध्यामेदेति । व लक्षणयेति भावः । विशेषणसमासे विति । चिन्यमिदम् । चन्द्रमुखमित्यस्यापत्तेः। अबोपरिणामालंकारोदाहरणे तु विशेषणसमास उचितः । अत्र तु मयूरव्यंसकेति समासे खित्युरणमेचेतम् । प्रतीति । मीनप्रतियोगिकाभेदस्य नयने अर्थक्शात्सरसीरूपकानुरोधेनान्वये ध्येऽप्रायर्थः । खामिन्नेति । मीनाभिन्ननयनेत्यर्थः । नयनामेदे तत्प्रतियोमिकामेदे ।