________________
रसगङ्गाधरः।
२२१ मेवेति चेत्, एवं तहीतरागीभूतस्थायित्वमानं रसालंकारत्वम् , न तु त्या ज्यमानत्वविशिष्टम् , इत्यस्यापि सुवचत्वात् । एवं च
'चराचरोभयाकारजगत्कारणविग्रहम् ।
कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥' इत्यत्र क्रोधस्य खशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्थायित्वानपायाद्रसालंकारता स्यात् । न चेष्टापत्तिः । अपसिद्धान्तात् । तस्मान्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वमेवं व्यज्यमानस्यैव संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय, प्रेयोलंकारता वाच्या, किं तु भूविषयकरतेः पूर्वार्धव्यङ्ग्याया उत्तरार्धव्यङ्गयभूभृद्विषयरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता वक्तुम् । उक्तं च मम्मटभट्टैः-'अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य', इति । अपि च महदिदमाश्चर्य यः खेनैव निर्मितः कुवलयानन्दाख्यः संदर्भो विस्मृतः । उक्तं च तत्र-'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादि वः स यत्रापरस्याङ्गं स प्रेयोलंकारः' इति ।
यदपि 'सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलंकारसर्वखरत्नाकरयोः स्मरणालंकारलक्षणमुक्तम् , तदपि न । सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः । यथा'सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा
स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ।।' अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलधरस्य
तथा सुवचवे चेत्यर्थः। खशब्देति । क्रुद्धामितीत्यर्थः। रतिभावेति । कविनिष्ठेत्यादि । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारसत्त्वेऽपि वत्कृतं. तदुप. पादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । खेनैव अप्पा यदीक्षितेनैव । तत्र कुवलयानन्दे । निर्वेदादित्रयस्त्रिंशत् । अपरस्य भावादेः । [अलंकार