________________
रसगङ्गाधरः।
२१९ स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यङ्गया अलंकार्यभूता च । तघ्यावृत्यर्थमव्यङ्गयत्वविशेषणम् ।
'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय
स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्धव
स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।।' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र सरणालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकारः । एतव्यावृत्तये सादृश्यमूलेति विशेषणम् ।" इत्याहुः ।
तदेतत्सर्वमरमणीयम् । यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति तत्र साहश्यमूला स्मृतिः स्मरणालंकार इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्यदर्शनोबुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसंस्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वाविशेषात् । नहि सादृश्यमूलेत्युक्ते सदृशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृ. तेरसंग्रहः स्यात् । यदपि 'सौमित्रे ननु सेव्यतां-' इत्यत्र स्मृतिर्व्यङ्गया अलंकार्यभूता च । तघ्यावृत्तयेऽव्यङ्ग्यत्वविशेषणमित्युक्तम् । तत्र नेयं
त्यर्थः । तत्सदृशेति नयनविशेषणम् । इतिर्भूता चेत्यग्रे योज्यः । एषा सीतास्मृतिः । अलं. कारसामान्यलक्षणमपि नास्तीत्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति । भुवं प्रत्युक्तिरियम् । प्रस्तौमि करोमि । इमां भुवम् । न सादृश्येति । किं खेतिकसंबन्धीति रीयेति भावः (१)।रतिभावेति । कविनिष्ठेयादिः । अरमणी. यमिति । वक्ष्यमाणदोषादिति भावः । तमेव दाायानूयाह-यत्तावदिति । तत्र उच्यमाने तस्मिन् । ब्रूम इति शेषः । तदाह-सादृश्येति । एवमग्रेऽपि । केशेति । तस्य सदृशलेन दृष्टान्तसमिति भावः । स्यादिति । इतीति शेषः। सादृश्यपदस्य नियमसंबन्धिकतया संबन्ध्याकाङ्क्षायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । नहि जनकत्वमूला पूज्यत इत्युक्ते पुत्रजनकलेन भार्या पूज्यते । अतो वस्त्वन्तरसमाश्रयेत्यावश्यकमिति चिन्त्यमिदम् । नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः हा कासीत्यादि पदगम्यबेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शयदिपदगम्यासूया बुद्धा । तस्या एव प्राधान्यादलंकार्यलम् । अनुपस्कारकखाच्च विप्र