________________
२१८.
काव्यमाला।
अप्पयदीक्षितास्तु
"स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया ।
स्मरणालंकृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ।' यथा
'अपि तुरगसमीपादुत्पतन्तं मयूरं _ न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ।।' यथा वा"दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीममार्षीजलनिधिमन्थनस्य शौरिः॥' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः । इतरत्र सदृशदर्शनातत्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् । 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥ अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति
सत्याम् । तयोर्व्यङ्ग्यवसादृश्यमूलकलयोः । अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्येति 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी। लक्ष्यद्वयदाने बीजमाह-एकत्रेति । आद्य इत्यर्थः । इतरत्र अन्ये । सदृशेति । लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति-उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव वस्त्वन्तरसमाश्रयेति विशेषणफलमित्याह-अत एवेति । द्वितीयस्य लक्ष्यलादेवेत्यर्थः । सहशासहशेति । स्मृतेः सदृशासदृशान्यतरविषयकवलाभार्थतयेत्यर्थः । अव्यअयत्तविशेषणफलमाह-सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं. प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः । तत्रयनेति । कुरानयने