________________
रसगङ्गाधरः।
२१७
अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम् , तथापि सैन्यगतपयोधिसादृश्यदर्शनोबुद्धपयोधिविषयकसंस्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यत्किंचित्सादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम् । नहि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोस्तल्पनिद्रास्मरणयोरेतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोद्भुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगेन्द्रनिद्रादिस्मृतिस्तु नालंकार इत्याहुः ।
'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकंघरं नतश्रु स्मयमानं वदनाम्बुजं स्मरामि ॥' अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यङ्ग्यत्वविरहाच्च न भावः । एवम्'दरानमत्कंधरबन्धीषन्निमीलितस्निग्धविलोचनाजम् ।
अनल्पनिःश्वासभरालसाझ्याः स्मरामि सङ्गं चिरमङ्गनायाः ॥' इहापि स्मृतिर्न भावो नाप्यलंकारः । व्यङ्ग्यस्यैव व्यभिचारिणो भावत्वात् । यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः' । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यङ्ग्यतायां भावः । तयोरभावे तु वस्तुमात्रम् ।
चदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति । वैधर्म्य दृष्टान्त एतदिति। तल्पनिद्रास्मरणकारणतयेत्यर्थः । संग्रहाय एतल्लक्ष्यवाय । केचित्विति । अत्र मते जन्यखनिवेशसादृश्ये मर्यमाणसंबन्धिनिवेशश्चेति पूर्वतो भेदः । भुजगेन्द्रेति । एकसंबन्धीति न्यायेन तल्पादिस्मरणस्य पयोधिस्मरणजन्यवेऽपि तादृशसंस्कारजन्यवादसहशविषयकवाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः । अत्रारुचिबीजं तु सादृश्ये स्मर्यमाणसंबन्धिखनिवेशस्यैवं सति फलाभावः । नहि तादृशसंस्कारजन्यं स्मरणं विसदृशविषयकं संभवति । तथा पयोधिस्मरणस्य सदृशज्ञानलेन । तेन तल्पादिस्मरणानुकूलसंस्कारस्योद्बोधनसंभवेन तजन्यत्वसत्त्वादलंकारत्वमेव तस्येति । सादृश्यज्ञाननिवेशफलमाह-इत एवेति । गुरुभिः श्वश्वादिभिः । परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशेपणम् । इहापि इत्यत्रापि । ननूक्तरीत्यानलंकारखेऽपि भावलं कुतो न । अव्यङ्गयख स्याप्रतिबन्धकलात् । अत आह-व्यङ्येति । तस्य सादृश्यमूलकत्वस्य । व्यङ्ग्यतायां
१९ रस.