________________
२१४
काव्यमाला ।
अत्र त्रिपुरद्विड्डीरते अतिमात्रबलचापलयोर्विशेषौ । अवलेपकुसुमायुधौ च कुमतिरित्यत्र गुणप्रधानयोः ।
यथा वा
' उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् । मूर्च्छा तो मृतो वा निदर्शनं पारदोऽत्र रसः ॥'
दृष्टान्तो वा । इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत् 'अमितगुणः-' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृकोग्रगन्धहेतुकनिन्दावि यीभवनावयवकमिति धीः । प्रथमान्तविशेप्यकबोधवादिनां तूम्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्ता दृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वये नोपपत्तिः स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्गताभिन्नः सद्गुण उपकारानुकूलकृतिमानिति पूर्ववाक्यार्थः । अत्रास्मिन्नर्थे मूर्च्छां गतो मृतो वा प्रारदो निदर्शन मेकदेश इत्युत्तरवाक्यार्थे गुण इति केषांचित् । इतरेषां तु तादृशकतृका तादृशक्रियेति पूर्ववाक्यार्थे तादृशः पारद एकदेश
मतितद्विशेष्ययोरित्यर्थः । विशेषावित्यस्यानुषङ्गिकनिदर्शनपदघटितमाह-यथा वेति । सद्गुणो विपद्गतोऽपीत्यर्थः । दृष्टान्तपदघटितस्यापीदमेवोदाहरणमिति ध्वनयितुं निदर्शन - दस्थाने पाठान्तरमाह - दृष्टान्तो वेति । वाशब्द एवार्थे | इवेत्यस्य तत्रेत्यादिः । सामान्यार्थ प्राधान्यमिति । तस्यापि प्राधान्यमित्यर्थः । तमेव विशेषं प्रदर्शयति— तंत्रेत्यादिना । तत्र तेषां मध्ये । तादृशेति । निखिलरसायनराजेत्यर्थः । तादृशेति । अमितगुणेत्यर्थः । एवमग्रेऽपि धीरित्यस्यानुषङ्गः । ननु निन्दितो भवतीत्यादेरेकत्रैवोपादानात्कथमुभयत्र बोधोऽत आह-तत्रापीति । हेत्वन्तरान्यतमेति । उग्रगन्धादि - रूपहेत्वन्तरेत्यर्थः। अन्यथा तदनन्वये । नोपपत्तिरिति । उपपत्तिर्न स्यादित्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-अस्मिन्निति । केषांचिन्नैयायिकानाम् । इतरेषां च वैयाकरगानाम् । तादृशेति । विपद्गताभिन्नसद्गुणकर्तृकोपकारक्रियेत्यर्थः । पद्यस्थात्रेत्यस्यार्थ - माह - पूर्ववाक्यार्थ इति । मूर्च्छा गतादिरूपः पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः ।