________________
काव्यमाला।
संभवात् । अपि चानन्वये 'गगनं गगनाकारम्' इत्यादावुपमेयस्यैवोपमानत्वेनोपन्यासादुपमेयातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सियति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति । तस्या अनुपमेयत्वात् । ___ यदपि चालंकारसर्वस्वकृता 'अनन्वयध्वनित्वमत्र भविष्यति । अन्यथालंकारध्वनेविषयापहारः स्यात्' इत्युक्तम् , तदपि तुच्छम् । अस्य ह्युपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम् । प्रकृते च वामार्धदक्षिणार्धयोस्तहाधितमित्युक्तमेव । कान्तायाः पुनरुपमाननिषेधस्य व्यङ्ग्यत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्ययात् । नहि निरुपमत्वप्रतीतिषु सर्वाखभिन्नोपमानोपमेयकसादृश्यप्रतीतिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारध्वनौ च व्यभिचारात् । तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि ।
यच “अयमनन्वयो व्यङ्गयोऽप्यस्ति । । यथा
'अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीतिबहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्ग्या
ननु रूढमेवानन्वयपदमत आह-अपि चेति । अत्र द्वितीयभेदे च । निरुपमलं एषूपमानान्तरेत्यादिना प्रतिपादितम् । तनु तेन ग्रन्थेन कान्तायां निरुपमवं प्रतिपादितं न तत्रात आह-कान्तेति । अनन्वयध्वनित्वमिति । तद्वामा दक्षिणार्धमनुहरतीत्युच्यतां सोऽनुहरतीति व्यङ्ग्यमिति भावः। एवं चास्य हीत्यादिना किमुच्यते तद्विचार्य सहृदयैः । ईदृशव्यङ्ग्यव्यञ्जने उपायाभाव इत्यपि कश्चित् । अत्र द्वितीयलक्ष्ये । हि यतः । अस्यानन्वयस्येदं स्वरूपमित्युक्तमतस्तत्तुच्छमित्यर्थः । तदुपपादयति-प्रकृते चेति । तत् अभिन्नोपमानोपमेयकं सादृश्यं तयोर्भेदात् । ननु कान्तागतनिरुपमत्वस्य व्यङ्ग्यलेन तस्या एवोपमेयाया उपमानवकल्पनेन तादृशसादृश्यप्रतीतिस्तयोस्तस्य बाधितवेऽप्यस्त्येवात आह-कान्ताया इति । सादृश्येऽप्यन्वयः। कल्पितोपमेति । स्तनाभोगे इत्यत्रेत्यर्थः। अतीति । यद्यपीतीत्यर्थः । उपसंहरति-तस्मादिति । सैव तदागमन