________________
रसगङ्गाधरः।
दर्मतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥ इत्यादौ मालारूपतायामपि । उपमेयानां खखोपमानानुपमानानां रशनोपमा । यथा
'वागिव मधुरा मूर्तिमूर्तिरिवात्यन्तनिर्मला कीर्तिः ।
कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥' इयं धर्मभेदे।
धर्मैक्ये तु
_ 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः । ... .. सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥'
धर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम् । इयमेवंभेदा प्राचीनैर्भेदैर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक् ।
एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहृतालं'कारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंकारभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्शनिबन्धनः । क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः । कचिदर्थशक्तिमूलानुध्वननविषयः । आद्यो यथा
'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । - धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥'
रतुवदाचरतानेन राज्ञा अधुना दर्भवदाचरतां सर्वधर्माणां मध्ये विदर्भदेशवदाचरितमित्यर्थः । स्वस्खोपमानानुपमानानामिति । इदं विशेषणमुपमेयोपमायामतिव्याप्तिवासमार्थम् । भूधरा इति । परमोन्नतविग्रहत्वमेकोऽत्र धर्मः । एषैव च उपमैव । परीति । पवितालंकारत्वकेत्यर्थः । नन्वेवं कथं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति। धर्ममात्रेति । उपमावेत्यर्थः । मात्रपदेनालंकारवव्यवच्छेदः । अविरलेति । अयं राजा सार्वभौमः सर्वभूमीश्वरः । उदग्दिग्गजश्च । धारापदं व्यर्थमिति केचित् । 'स कीचकैः-' इतिवत्प्रयोग इत्यन्ये । धनदातॄणामग्रे पूजितमूर्तिः। कुबेराग्रे पूजितमूर्तिश्च ।