________________
१७२
काव्यमाला।
नहि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुक्त महाकविः । एवमेव "मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणारम्भेऽप्यपशब्दितं तैः । तथा चाहुवैयाकरणाः-"पत्या पुरतः परतः', 'आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्यारणाज्ञानमूला अपशब्दाः" इति ।
इयं चैवंभेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यङ्ग्यानां वस्त्वलंकारयोर्वाच्ययोश्चोपस्कारकतया पञ्चधा। तत्र व्यङ्ग्यवस्तूपस्कारिका यथा'अनवरतपरोपकारणव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥' अत्र ता{शि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्गयस्य वस्तुन उपस्कारिका भेषजोपमा । व्यङ्ग्यालंकारोपस्कारिका यथा
'अङ्कायमानमलिके मृगनाभिपत
पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् । उल्लासपल्लवितकोमलपक्षमूला
श्चञ्चपुटं चपलयन्ति चकोरपोताः ॥'
महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्यम् । “पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, ‘पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते” इति केचित् । अन्ये तु “दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः । वस्तुतस्तु–'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपधलक्षणे के 'सार्वविभक्तिकस्तसिः' इति बोध्यम् । वैयाकरणा इति । प्राञ्च इत्यादिः । एवंमेदा वक्ष्यमाणप्रकारभिन्ना । तदेव विशिष्याह-वस्त्विति । आपातेति । प्रागनुभूयमानकटुवकानीत्यर्थः । ताशि आपातकाटवानि । प्राधान्येन व्यङ्ग्यस्येति । तेनापातकाटवानीति पदव्यङ्ग्यस्ये