________________
काव्यमाला |
सरसादृश्योक्तिरसंगता स्यात् । यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिकातीनां केसरतादात्म्यं न तु केसरसादृश्यम् । उपमितसमासे तु वदनाम्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्ति - रुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहृता । विधेयतावच्छेदिका तु पूर्णैव ।
वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा— ' तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममायं मानुषो लोको नाकलोक इवाभवत् ॥' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमा रूपस्य तत्कमुपमेयायामुपमानत्वासंगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः । मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तर - पदलोपौ । मृगपदस्य मृगचक्षुः सदृशलाक्षणिकत्वपक्षे वृत्तेर्विशिष्टार्थतावाचकतापक्षेऽपि खखमात्रबोधकपदाभावात्रयाणां लोपः । इति पञ्चविंशतिरुपमा भेदाः ।
इहान्यानपि भेदानन्ये निगदन्ति – वाचकलुप्ता षडिधोपवर्णिता । 'कर्तर्युपमाने ' इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति को - किलालपिनीति । तथाष्टम्यपि —– 'इवे प्रतिकृतौ' इति कनि 'लुम्मनुष्ये' इति लुपि चचैवेत्यर्थे ' चञ्चा पुरुषः सोऽयं यः खहितं नैव जानीते' इत्यत्र । नवम्यपि — आचारक्किपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते । 'आहादि वदनं तस्या शरद्राकामृगाङ्कति' इत्यादौ ।
१६८
त्यामित्यर्थः । वच्छेदिका त्विति । उपमेति शेषः । कान्तयः केसरा इव काशन्ते इत्यत्रत्येति भावः । वाचकस्येति । इवशब्दस्येत्यर्थः । उपमेयानुपादाने हेतुमाहस्फुटत्वेनेति । स्वयं त्विति । तिलोत्तमीयन्तीति बोध्येत्यर्थः । तत्कर्च्यमाचार कर्याम् । तयोः समानरूपस्य तत्र तत्रत्वादिति भावः । शरद्राकेति । शारदपूर्णिमाचन्द्र इवा