________________
१६२
काव्यमाला।
इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनस्यादुष्टाव्यङ्ग्यत्वस्य चात्रापि सत्त्वात् । न चेयमप्युपमा लक्ष्येति वाच्यम् । ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापत्तेः । नात्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वप्रसङ्गात् ।
_ 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः ।
क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' इति खकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानात् । अलंकारभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्ग्यत्वविशेषितमिति तत्रैव पुनरभिधानाच्च । नबत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदतिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । "उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव खाभीष्टार्थलाभात् । एवम्
'खतःसिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥' इति विद्यानाथोक्तं लक्षणमपास्तम् । व्यतिरेके निषेधप्रतियोगिनि साहश्येऽतिव्याप्तेः । एवम्
'उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः ।। हृद्य सामन्च
हृद्यं साधर्म्यपमेत्युच्यते काव्यवेदिभिः ॥' इति प्राचामपि लक्षणं प्रत्युक्तम् । हृद्यतामात्रेण निर्वाहे विशेषणान्तरवैयर्थ्यात् । एवं काव्यप्रकाशोक्तमपि 'साधर्म्यमुपमा भेदे' इति
च न वाक्यार्थोपस्कारकत्वमिति भावः । तदाह-अनलमिति । ननु अलंकरोतीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यखरूपत्वेन विशेषलक्षणेषु तदनिवेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं खिति तै!क्तम् । पूर्ववदस्यापि तात्पर्यग्राहकखादिदमपि चिन्त्यम् । अव्यङ्ग्यवं च तल्लक्षणे प्राधान्येनाव्यङ्ग्यवं बोध्यमिति दिक् । एवपदार्थमाह-व्यतीति । तवाननस्येत्यादावित्यर्थः । एवमग्रेऽपि यथासंभवम् । एवमर्थमाह-दृद्यतेति । ननु तत्रैव तात्पर्यप्राहकं तदत आह-काव्ये