________________
रसगङ्गाधरः।
१३९ घटितसमासविषयत्वेऽपि न विरोधः । न तु शुद्धैकपदे तस्मिन्नानार्थानानार्थयोरसमावेशात् । अन्ये तु–'अर्थशक्तिमूलकत्वव्यपदेशेनानार्थप्र. काशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम् । विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युल्लास्यत्वसामान्यशून्यत्वं तथा । विषयदौर्लभ्यापत्तेः । नहि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम् । अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः । इत्थमभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिष्यते चांशतो यथावसरम् । लक्षणामूलस्तु निरूप्यते
तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः षड्डिधायाः सारोपसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारा
मना परिणतत्वावौ भेदौ ध्वन्याश्रयतया स्थितौ, जहत्वार्था अजहत्खार्था चेति । तन्मूलौ च द्वौ ध्वनेः प्रभेदौ । तयोर्जहत्स्वार्थामूलो यथा
'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः। .
यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥' इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेदहेतौ मधुरमेव यो भाषेय, न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्ग्यम् ।
ध्वनेः । न विरोध इति । तस्याप्यवान्तरपदत्वमादाय पदसमूहलादिति भावः । मात्रपदव्यावर्यमाह-न विति । सामान्यशून्यत्वमिति । सामान्याभाव इत्यर्थः । तथा तन्त्रम् । कारणमिति तदर्थः । अत इति । तथा वक्तुमशक्यत्वेन । तद्भिन्नल एव तत्त्वस्यावश्यवक्तव्यवादित्यर्थः । अयं ड्युत्थो ध्वनिः । उक्तरीत्या भेदसंभव एवात्रारुचिः। उपसंहरति-इत्थमिति। तत्र निरूपणीये तस्मिन् । वक्ष्यमाणेति । वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः। अलंकारात्मनेति । रूपकातिशयोक्तिहेत्वलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहत्स्वार्था चेति । अनयोरेवोपादानलक्षणलक्षणेति व्यवहारः । कथं कीदृशम् । अत्रोनतादिपदानां खार्थत्यागेनाधमादौ लक्षणा ।