________________
कायना
१३८.
काव्यमाला। . 'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । ___ अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥'
अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपबुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापह्नुतिय॑ज्यते । एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः ।
यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्यजयसाधारणम्, शब्दार्थयोरनुसंधानं विना व्यङ्ग्यस्यैवानुल्लासात् , तथापि परिवृत्त्यसहिष्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशतेरप्राधान्याच्च व्यङ्गयस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः । परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्तेः प्रधानानुगुण्यार्थतया मल्लप्रामादिवत्प्रधानेनैव व्यपदेशः । यत्र तु काव्ये परिवृत्तिं सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम् , अपि तु साम्यमेव तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्गयस्य स्थितिरिति व्युत्थो ध्वनिः । न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः । विनिगमकाभावात् । नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः संकरेण गतार्थयितुम् । व्यङ्ग्य भेद एव संकरस्येष्टेः । इह तु व्यङ्ग्यस्यैक्येन तस्यानुत्थानात् । उदाहरणम्
'रम्यहासा रसोल्लासा रसिकालिनिषेविता ।
सर्वाङ्गशोभासंभारा पद्मिनी कस्य न प्रिया ॥' अयं च वाक्यमात्रे । पदसमूहश्च वाक्यम् । तेनास्य नानार्थानानार्थ
मनोरथलेच्छावयोर्घटलकलशलवदेकलात् । इह तु भ्रान्तिलसानन्दावलोकनबयो
प्प्यव्यापकभावेन भेदादिति बोध्यम् । यथा तु येन रूपेण । एवमप्रेऽपि । दयितेति । कविप्रौढोक्तिनिष्पन्नालंकारेणालंकारस्य यथेत्यादिः । पूर्वोत्तरेति । लोकसिद्धवाभावेन कविप्रौढोक्तिनिष्पन्नाभ्यामित्यादिः । अनुसंधानं ज्ञानम् । तत्प्रयुक्तात्तदसहिष्णुशब्दप्राचुर्यप्रयुक्तात् । प्रधानेति । तदुपकारकतयेत्यर्थः । च शब्दानामिति निर्धारणे षष्ठी। अयं ड्युत्थो ध्वनिः । एवमग्रेऽपि । विनिगमनाविरहादाह-अर्थेति । गतार्थयितुमिति शक्योऽयमित्यस्यानुषङ्गः । उदेति । ड्युत्थध्वनेरित्यादिः । अत्र हासरसिकालिपद्मिनीशब्दास्तदसहाः, अन्ये तत्सहा इति साम्यम् । तेन पदसमूहरूपवाक्यनिष्ठलेन । अस्य ड्युत्थ