________________
काव्यमाला।
संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकट्यरूपं वस्तु व्यज्यते । काव्यप्रकाशे तु–'अरससिरोमणि धुत्ताणं अग्गिम-' इत्याद्युदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्तम् । तत्र केन वस्तुनेदं वस्तु व्यज्यते । न तावदलसशिरोमणित्वादिकान्तविशेषणैः । तेषां धान्यादिवृद्धस्त्रीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेणैव व्यङ्ग्यस्य वक्तव्यतापत्तेः । विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादि व्यङ्गयाकारः स्यात् । नापि परिफुल्लविलोचनत्वेन । तस्य हर्षभावानुभावत्वेन हर्षव्यञ्जकताया एव क्लुप्तत्वात् । मदुपभोग्यत्वं हि हर्षभावस्य विभावः । नानुभावैर्भावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम् । केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादि व्यङ्ग्यव्यञ्जने सामर्थ्याभावात् । पुत्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनैकान्तिकत्वादिति । सत्यम् । 'इय भणिम्मि' इत्याद्यर्थवशप्रापितालसशि
इति भावः । आसन्नेति । शीघ्रभाविनी या कमलानामुत्पत्तिस्तयञ्जनेत्यर्थः । अर. सेति । 'अलसशिरोमणिधूर्तानामग्रणीः पुत्रि धनसमृद्धिमयः। इति जल्पितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' पतिवरां प्रति धात्र्याः प्ररोचनोक्तिः पूर्वार्धम् । उत्तरार्धं तु कविवाक्यम् । हे पुत्रि, अयं वरः निरुद्योगिश्रेष्ठो धूर्तश्रेष्ठः प्रचुरधनसमृद्धिः, इति भाषितेन लजया नताङ्गी काचित्कन्या हर्षविकसितलोचना जातेत्यर्थः । अत्रालसखेन नायि. कान्तरागमनं सूच्यते । धूर्ततेन रतेष्वनादृतगुणत्वम् , धनिकलेन कृपणतया दातृवं च सूचितं सत् अन्यासामनाकर्षणीयलं मदुपभोग्यत्वं च व्यनक्ति । तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनववत्त्वेन वस्तुना खहेतुहर्षव्यञ्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्यज्यते। केचित्तु-'अलसत्वेन धनिकवेन चाप्रवासिवम् , धूर्तत्वेन संभोगेष्वतृप्तत्वम्, धनिकलेन नानाधनदातृवमपि, नताङ्गिलेन नमस्कारः तेन खस्याप्यमानिनीत्वम् , प्रफुल्लनयनखेन हर्षः तेन ममैवोपभोग्यो नाविदग्धाया इति वस्तुव्यञ्जनम्' इत्याहुः । तेषां विशेषणानां निरूपितत्वेन कथितलेन । एवमग्रेऽपि । परीति । अस्य कामिनीनिष्ठलादिति भावः । सस्येति । परिफुल्लविलोचनाबस्य हर्षाख्यव्यभिचारिभावकार्यत्वेनेत्यर्थः । कार्येण कारणानुमानस्य प्रसिद्धवादिति भावः । विभावः कारणम् । तत्सत्त्व एव हर्षोदयात् । नहीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति । भावविभावेत्यर्थः । हिसूचितमशक्यले हेतुमाह-केवलस्येति । विशिष्टस्य तत्त्वस्य सिद्धान्ते वक्ष्यमाणवादिदं विशेषणम् । विलोचनताया इति । सत्त्वेन तस्या इति शेषः । अनैकान्तिकवाद्यभिचरितवात् । इय भणीति । इति भणितेनेत्याद्युत्तरार्धस्य योऽर्थस्तदुद्देशेन प्रापितो