________________
रसगङ्गाधरः। काव्यप्रकाशे तु—'शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहृत्य 'अत्र विरुद्धौ द्वावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यत' इत्युक्तम् । तच्च 'द्वौ शन्यशनी उदारानुदारौ चैकं कार्य हननं भानं च' इति व्याख्यातृभिर्व्याख्यातम् । तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदारयो नकर्तृतत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षाद्धानकर्तृत्वान्वयाभावात्कथमेककार्यकारित्वं संगतं स्यात् । अतो विरुद्धौ द्वावित्यादि प्रथमाईविषयम् । द्वितीयार्धे तु विरोधाभास एव । कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत् , अस्तु । द्वितीयार्धेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्ग्यम् । परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव । शत्रुविरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्थे, उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाद्वितीयाधं च विरोधस्य स्फुटत्वात् । अर्थशक्तिमूलानुरणनं यथा
'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र मधुव्रतकर्तृकम गुञ्जनायैर्वस्तुभिः कविकल्पितत्वविरहेण खतः
णादयोग्यमेतत् । शनिरिति । शनिर्ग्रहः, अशनिवज्रं च । पुनस्त्वर्थे । उदार उद्भटः । अनुदार अनुगतदारः । नृपदत्तैश्वर्येणाप्रवासात् । न उदारो यस्मादिति वा । पक्षेऽशनिः शनिविरोधी । नो असुरादाविव विरोध्यर्थकत्वात् । अनुदार उदारादन्यः । शवलितमेव । उक्तवस्तुव्यङ्ग्यमित्यनुषङ्गः । तदलंकारसत्त्वे हेतुमाह-शत्रुविरुद्धस्येति । विरोधिशत्रोविरोध्यन्तरमित्रखादेकस्य विरोधिद्वयकर्तृकहननकर्मखायोगेन तादृशहननकर्मवयोरपि विरोधादिति भावः। राज्ञो विहताज्ञखमादाय कोपस्यातिशयितत्वमादाय वा तत्परिहारः। अशनिरित्यत्र नञ् विरुद्धार्थक इत्युक्तम् । न चैवं विरो. धेऽस्य कथं व्यङ्ग्यता । तन्मूलहननकर्मवयोर्विरोधस्य व्यङ्ग्यलेनाक्षतेः । तमादायैव च विरोधाभासः । तस्यैव समाधानात् । न वनयोर्विरोधस्यास्य समाधानमस्ति । एतेनैकधर्मिगतले एव विरोधस्यालंकारत्वान्नात्र विरोधालंकार इति परास्तम् । तादृशकर्मखयोरेकधर्मिगतवस्य स्पष्टवात् । अन्ये तु विरोधिनोरप्येकशत्रुसंभवान्न तादृशहननकर्मवयोर्विरोध इत्याहुः । द्वितीयार्धे चानुगतदार इत्यर्थेन तत्परिहार उक्त एवेति दिक् । रणनं यथेति । खतः संभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति । सरस्या