________________
रसगङ्गाधरः। सार्थक्यात् । परमात्मनस्तु सर्वगतस्य व्यावाभावात्तदुक्तिवैयर्थ्यापत्तेः । एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम् । एकत्रार्थान्तरोपग्रहेऽधिकरणोक्तिवैयर्थ्यम् , अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः ।
कालो दिवसादिः॥ 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु । एवं 'चातुर्मास्ये हरिः शेते' इत्यस्य ।
व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि ॥ यथा-'मित्रो भाति', 'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुनपुंसके सुहृत्सूर्ययोः । एवं 'नमो भाति', 'नभा भाति' इत्यत्रापि ।
खर उदात्तादिः॥ यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ । पूर्वपदप्रकृतिवरप्राप्तमायुदात्तत्वं विन्द्रशत्रुके । आदिनाभिनयादिपरिग्रहः । यथा-'एदहमेत्तत्थणिआ' इत्यादौ । इहार्थसामोचितीनामुदाहरणेषु चतुर्थ्यायैस्तृतीयाधैरर्थसामर्थ्येन च बोध्यमानकार्यकारणभाव एव नियामकः । न तु वस्त्वन्तरम् । बोधकवैचित्र्याच्च नियामकस्य वैचित्र्येणोक्तिः प्राचाम् । वस्तुतस्तु संयोगादीनामर्थान्तरसाधारणत्वे नानार्थशब्दस्यार्थविशेषे शक्तेः संकोच एव न संभवति । नियामकानामसंकुचितत्वात् । अथ प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्य
अधिकरणोक्तीत्यर्थः । एकत्र आद्ये । अर्थान्तरेति । परमात्मवानरादावित्यर्थः । आदिभ्यां रात्रिवयादिपरिग्रहः । शेते इत्यस्येत्यत्रापि बोध्यमिति शेषः । पुनपुंसके पुनपुंसकले । सुहृत्सूर्ययोरिति । सूर्यसुहृदोरिति क्रमो बोध्यः । पाठ एव वेत्थम् । नभाः श्रावणः । एदहेति । 'ए।हमेत्तत्थणि आ एदहमेत्तेहिं अच्छिवत्तेहिं । एइहमेत्तावत्था एइहमेत्तेहिं दिअएहिं ॥' 'एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्रैः। एता. वन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥' [इति च्छाया ।] अर्थसामर्थेन अर्थयोग्यतया। यथासंख्यमन्वयः । बोधकवैचित्र्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्बोधकेत्यर्थः । नियामकस्य अर्थादेः । वैचित्र्येण भेदेन । प्राचामिति सूचितामरुचिमाह-वस्तुतस्त्विति । साधारणत्वे सतीति शेषः । खारसिकवाभावादाह-यथाकथंचिदिति । प्रागुक्तरीत्यार्थादीनामसंग्रहादाह-प्रायश इति । तेषामप्यन्तर्भावसंभवा