________________
रसगङ्गाधरः।
१०७ स्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते । यत्र तु विचारवेद्यं प्रकरणम् , उन्नेया चा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति संलक्ष्यक्रमोऽप्येष भवति । यथा-'तल्पगतापि च सुतनुः' इति प्रागुदाहृते (१२ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिर्विलम्बेन । न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्ग्यत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे
_ "एवंवादिनि देवर्षों पार्थे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥ इत्यत्र कुमारीखाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगणनस्योपपत्त्या मनाविलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं व्रीडायाश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रंसभावादिरों ध्वन्यमान एव, न वाच्यः । तथापि न सर्वो लक्ष्यकमस्य विषयः” इति चाभिनवगुप्तपादाचार्याः । स्यादेतत् , यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादश भेदाः' इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः” इति मम्मटोक्तिश्च न संगच्छेत । वस्त्वलंकारात्मना द्विविधेन वाच्येन खतःसंभवित्वकविप्रौढोक्तिनिष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरुपाधिभित्रैविध्यमापन्नेन षडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात् । ___ अत्रोच्यते-प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति । न संलक्ष्यक्रमतया । रसोभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम् । संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाश
रत्यादिखरूपः । समयेन कालेन । हेत्विति । विभावादिरत्यायैरित्यर्थः । प्रकरणस्य स्फुटवेऽप्याह-उन्नेया वेति । अत एव तन्मात्रलाभावादेव । अस्योभयत्रान्वयः । देवर्षी नारदे । पितुर्हिमालयस्य । तथापि ध्वन्यमानवमात्रखेऽपि । अनुरणनभेदेति । ध्वनिभेदेत्यर्थः । तदेत्यादिः । रसीभवत्सरसो रसः संपद्यते । एवव्यवच्छेद्यमाह-न संलक्ष्येति । एवमग्रेऽपि । तेषामभिनवगुप्तादीनाम् । वर्णनेन । व्याख्याकारैरिति शेषः ।